________________
4. युवां न मूषथः।
तुम दोनों चोरी नहीं करते। 5. आवां यजावः।
हम दोनों यज्ञ करते हैं। 6. रामलक्ष्मणौ यजतः।
राम और लक्ष्मण हवन करते हैं। 7. तत्र स्तेना मूषन्ति।
वहां बहुत चोर चोरी करते हैं। 8. स मूर्च्छति।
वह बेहोश होता है। 9. युवां न मूर्च्छथः।
तुम दोनों बेहोश नहीं होते। 10. रात्रौ न मूर्च्छन्ति।
रात्रि में वे बेहोश होते हैं। 11. अहं त्वां मुण्डामि। मैं तुझे मूंडता हूँ। 12. तौ नापितौ मुण्डतः। वे दोनों नाई हजामत बनाते हैं। 13. तत्र त्रयोऽपि नापिताः मुण्डन्ति। वहां तीनों नाई हजामत बनाते हैं। 14. स तत्र काष्ठं मोडति। वह वहां लकड़ी तोड़ता है। 15. अहमश्वं मार्गामि।
मैं घोड़े को ढूंढ़ता हूँ। 16. स महिष्यति।
वह सम्मानित होगा। 17. त्वं दधि मथसि किम् ? क्या तू दही मथता है ? 18. नहि, अहं जलमेव मथामि। नहीं, मैं जल ही मथता हूं। 19. स स्वकीयं शरीरं मण्डति। वह अपना शरीर सुशोभित करता है। 20. तौ अश्वं मण्डतः।
वे दोनों घोड़े को सुशोभित करते हैं।
वाक्य अहं भ्रमामि। जलं कुम्भेन भरति। त्वं शरीरं भूषसि। तौ भ्रमतः। ते सर्वेपि शिष्याः गुरवश्च तत्र पर्वते भ्रमन्ति। अहं इदानीं नैव भ्रमामि। सूर्यस्य प्रकाशः भवति। स किं भणति। त्वं किं न भक्षसि ? तौ ईश्वरं भजतः। आवां न भजावः। ते सर्वे ईश्वरं भजन्ति किम् ? त्वं गां कदा भूषयिष्यसि ? आवाम् अश्वौ भूषयिष्यावः । त्वं तम् एवं भणसि। स वृक्ष इदानीं फलति। ते वृक्षा इदानीं-किमर्थं न फलन्ति ? तौ वृक्षौ इदानीमेव फलतः। वृक्षः फुल्लति। वृक्षौ फुल्लतः। उद्याने सायंकाले सर्वे वृक्षाः फुल्लन्ति । अहं बोधामि । त्वं बोधसि किम् ? कथं स न बोधति ? वृक्षः बर्हति । अश्वो बर्हतः। काकः फलं भक्षति। काकौ फले भक्षतः। काकाः फलानि भवन्ति। अश्वाः जलं पिबन्ति। तव पुत्राः बोधन्ति किम् ? तौ बोधतः । ते सर्वे न बोधन्ति । अहं श्वः यक्ष्यामि। ते परश्वो यक्ष्यन्ति। युवां कदा यक्ष्यथः।
160