Book Title: Sangit Nrutyo Natya Sambandhi Jain Ullekho Ane Grantho
Author(s): Hiralal R Kapadia
Publisher: Mukti Kamal Jain Mohanmala
View full book text
________________
१०
સંગીત, નૃત્ય અને નાટ્ય
आइमिड आरभंता समुव्यहता य ममगारंमि । अघसाणे 'तजवितो तिन्नि य गेयरस मागारा ॥ २१ ॥ छहोसे अहगुणे तिन्नि य वित्ताई य भणितीओ। जाणाहिति सो गाहिइ सुसिकलओ रंगमज्झमि ॥ २२ ॥ भीतं दुनं रहस्सं गायतो मा त गाहि उत्तालं । . . . काकरसरमणुनासं च हेति गेयस्स छहोला ॥ २३ ॥ पुग्न स्तं च अलंकियं च वत्तं तहा अविघुटुं । मधुरं सम सुकुमारं अट्ठ गुणा हुंनि गेयरंस ॥ २४ ॥ उरकंठसिर पसत्थं च गेज्जते मउ रिभिम पदबद्ध। समतालपडुक्खेव सतसीहरं गीयं ॥ २५ ॥ निहोसं सारवंतं च हेउजुत्तमलंकियं । उवणीय( यं) सेबियारं च मियं मधुरमेव च ॥ २६ ॥ सममद्धसमं चेव सम्वत्थ विसम च । सिन्नि वित्तप्पयाराई चउत्थं नोएलम्भती ॥ २७ ॥
१ उज्झंता. २ जा नाही. 3 "भीअ दु उप्पिच्छ उत्तालं च कमसेो मुणेअब्ब” ४ तहेवमविघुट ५ विसुद्ध ६ सत्तस्सरसीभरं गीयं, ७ “अक्खरसमं पदसमं तालसमं लयसमं च गेहसमं ।
नीससिओससिअसम संचारसमं सरा सत्त ॥२६॥" આ અણુ ગત ૨૬મું પદ્ય ઠાણની મુદ્રિત આવૃત્તિમાં અહીં નથી પરંતુ લગભગ એ ભાવાર્થનું પદ્ય ૩૧મું છે.