Book Title: Sangit Nrutyo Natya Sambandhi Jain Ullekho Ane Grantho
Author(s): Hiralal R Kapadia
Publisher: Mukti Kamal Jain Mohanmala

View full book text
Previous | Next

Page 247
________________ વૃદ્ધિપત્રક ५. ७, ५. १४. अंतभा भे : 0 पूर्व अमर वि.स. २००६मा प्रति "मनमा [श्री मिनेन्द्र-रत गुमित]"नी પ્રસ્તાવના (પ. ૭-૧૪માં પ્રસ્તુત પરિચય આપ્યો હતો. મૃ. ૧૬, ૫. ૧૪. ઉમેરે છ રાગ અને છત્રીસ રાગિણ શ્રી. પા. . જે બાલાવબોધ યાને સ્પષ્ટીકરણ સહિત ભીમસિંહ માણેકે સને ૧૮૮૪માં પ્રસિદ્ધ કર્મ છે તેમાં પત્ર ૮૫-૮૬૪માં છયે રાગ અને છત્રીસે રાગિણી અંગે અનુક્રમે નિમ્નલિખિત પવો અપાય છે – "श्रीश्रीरागो वतन्तश्च भैरवः पञ्चमस्तथा । मेघरागश्च विज्ञेयः षष्ठो नट्टनारायणः ॥" "गोडी कालहा अन्धाली द्राविडी मालकौशिका । . षष्ठी स्याद् देवगान्धारी श्रीरागाश्च विनिर्गताः । हिण्डाला कौशिकी चव रामग्री पटमञ्जरी । गुदग्रोश्चैव देशाखी बसन्तप्रभवा इमाः । भैरवी गुर्जरी चैव भाषावेली कुली तथा । कर्णाटी रक्तहंसी च षडेता भैरवे मताः ॥ त्रिगुणी स्तम्भतीर्थी च आमरी कुक्करी तथा । वेगडी चैव सामेरी षडेताः पञ्चमे मताः ॥ बझाली मधुकरी चैव कामादा दोषशाटिका । दम्बग्रीवीच देवाला मेघरागायनाच षट् ॥ तोडि का मेडिका चैव डम्बीभट्टा परा तथा । गन्धारी सिन्धु मल्लारी न(नारायणोझवा ॥" • . .. सा. ले. ( मा ५, पृ. ११७ मां से मत ५माले सोना નામ નીચે મુજબ દર્શાવાયાં છે? – भैरव, भाव, हिंग, सार मन मसार.

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252