SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ १० સંગીત, નૃત્ય અને નાટ્ય आइमिड आरभंता समुव्यहता य ममगारंमि । अघसाणे 'तजवितो तिन्नि य गेयरस मागारा ॥ २१ ॥ छहोसे अहगुणे तिन्नि य वित्ताई य भणितीओ। जाणाहिति सो गाहिइ सुसिकलओ रंगमज्झमि ॥ २२ ॥ भीतं दुनं रहस्सं गायतो मा त गाहि उत्तालं । . . . काकरसरमणुनासं च हेति गेयस्स छहोला ॥ २३ ॥ पुग्न स्तं च अलंकियं च वत्तं तहा अविघुटुं । मधुरं सम सुकुमारं अट्ठ गुणा हुंनि गेयरंस ॥ २४ ॥ उरकंठसिर पसत्थं च गेज्जते मउ रिभिम पदबद्ध। समतालपडुक्खेव सतसीहरं गीयं ॥ २५ ॥ निहोसं सारवंतं च हेउजुत्तमलंकियं । उवणीय( यं) सेबियारं च मियं मधुरमेव च ॥ २६ ॥ सममद्धसमं चेव सम्वत्थ विसम च । सिन्नि वित्तप्पयाराई चउत्थं नोएलम्भती ॥ २७ ॥ १ उज्झंता. २ जा नाही. 3 "भीअ दु उप्पिच्छ उत्तालं च कमसेो मुणेअब्ब” ४ तहेवमविघुट ५ विसुद्ध ६ सत्तस्सरसीभरं गीयं, ७ “अक्खरसमं पदसमं तालसमं लयसमं च गेहसमं । नीससिओससिअसम संचारसमं सरा सत्त ॥२६॥" આ અણુ ગત ૨૬મું પદ્ય ઠાણની મુદ્રિત આવૃત્તિમાં અહીં નથી પરંતુ લગભગ એ ભાવાર્થનું પદ્ય ૩૧મું છે.
SR No.034226
Book TitleSangit Nrutyo Natya Sambandhi Jain Ullekho Ane Grantho
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherMukti Kamal Jain Mohanmala
Publication Year1973
Total Pages252
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy