Book Title: Sangit Nrutyo Natya Sambandhi Jain Ullekho Ane Grantho
Author(s): Hiralal R Kapadia
Publisher: Mukti Kamal Jain Mohanmala

View full book text
Previous | Next

Page 216
________________ ૧૦૨ સંગીત, નૃત્ય અને નાટ્ય [ परिशिष्ट "धुंद धुंद खखुदां "डिखि डिखि डिखिमां, टां घुमांटां घुमांटां *दुक्मां दुकमां ददुक (क) मां दुलि दुलि दुलिमां भांसु भाजां ५ भुभामं । छम छमां निछमां, टिकि टिकि रिटि[:] भां भ्रुवां भ्रुवां वां येथा (बा) मासोद्यवाद्यं विदधति विबुधाः पान्तु वस्तीपास्ते ॥२॥ कोरंटं रावणं, त्रिभुवनकरिटं, दर्पण टं रणंटं द्राव्यं डव्यं डडव्यं, डहडहडहवत्, तां गुणालंगनेत्रम् । झानं झपं झझंप्रं त्रखिमखिखखुभां क्षुद्रमिः क्ष(क्षु द्रमांसै रे मिस्तुर्य मतोषं जिन पतिवचसः पातु पूज्योपचारः ॥ ३ ॥ १ नाटा मित्राटयन्ती त्रुटितकटितटं कण्टकं लोटयन्ती कोटाटुः कोटयन्ती कपटमटिप काय (? पटं साटयन्ती । उत्ताली घ्याल फालेः स्फ(फुटजटिलजटाजूटकं जाटवन्ती रोट्या लाटयन्ती घनघना श्रेयसो वर्द्धमानः ॥ ४ ॥” (१) महावीर - वृद्ध सश શમચન્દ્રસૂરિના શિષ્ય જયમગલસૂરએ અપભ્રંશમાં ૧૬ પદ્યોમાં મહાવીરવૃદ્ધકલશ' રચ્યા છે. એનાં પદ્યો ૧૩-૧૪ કઇંક સુધારા સાથે હું અત્ર રજૂ કરું છું : १ ख- षान्दा बान्दा षुषदां ख डिग डिप डिंग डि भाटा धु माटा ३ 'ख'-भां ' द्’ने, पहले 'ड' छे. ४ D - तलां छल्मां छछम्लां १ ख-त्राटा निर्वाटयन्ती ७ ख ८। D CG CM (Vol. XVII, pt. 4, pp. 216-217 ) તેમ જ “ આત્માનદ પ્રકાશ હું પુ. ૬૯, અં. ૯)ગત મારી લેખ "शुभराती नैन लसाहित्य : पूलयो भने पूनविधि" (पृ. १६८). " - " - मधुमाट ५ ख - भ्रुवां भुर्ये कि ( कि ) पटे सारमन्ती

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252