________________
૧૦૨
સંગીત, નૃત્ય અને નાટ્ય
[ परिशिष्ट
"धुंद धुंद खखुदां "डिखि डिखि डिखिमां, टां घुमांटां घुमांटां *दुक्मां दुकमां ददुक (क) मां दुलि दुलि दुलिमां भांसु भाजां
५
भुभामं । छम छमां निछमां, टिकि टिकि रिटि[:] भां भ्रुवां भ्रुवां वां येथा (बा) मासोद्यवाद्यं विदधति विबुधाः पान्तु वस्तीपास्ते ॥२॥ कोरंटं रावणं, त्रिभुवनकरिटं, दर्पण टं रणंटं
द्राव्यं डव्यं डडव्यं, डहडहडहवत्, तां गुणालंगनेत्रम् । झानं झपं झझंप्रं त्रखिमखिखखुभां क्षुद्रमिः क्ष(क्षु द्रमांसै
रे मिस्तुर्य मतोषं जिन पतिवचसः पातु पूज्योपचारः ॥ ३ ॥
१
नाटा मित्राटयन्ती त्रुटितकटितटं कण्टकं लोटयन्ती
कोटाटुः कोटयन्ती कपटमटिप काय (? पटं साटयन्ती । उत्ताली घ्याल फालेः स्फ(फुटजटिलजटाजूटकं जाटवन्ती
रोट्या लाटयन्ती घनघना श्रेयसो वर्द्धमानः ॥ ४ ॥” (१) महावीर - वृद्ध सश
શમચન્દ્રસૂરિના શિષ્ય જયમગલસૂરએ અપભ્રંશમાં ૧૬ પદ્યોમાં મહાવીરવૃદ્ધકલશ' રચ્યા છે. એનાં પદ્યો ૧૩-૧૪ કઇંક સુધારા સાથે હું અત્ર રજૂ કરું છું :
१ ख- षान्दा बान्दा षुषदां
ख डिग डिप डिंग डि भाटा धु माटा
३ 'ख'-भां ' द्’ने, पहले 'ड' छे.
४ D - तलां छल्मां छछम्लां १ ख-त्राटा निर्वाटयन्ती ७ ख ८। D CG CM (Vol. XVII, pt. 4, pp. 216-217 ) તેમ જ “ આત્માનદ પ્રકાશ હું પુ. ૬૯, અં. ૯)ગત મારી લેખ "शुभराती नैन लसाहित्य : पूलयो भने पूनविधि" (पृ. १६८).
"
-
"
-
मधुमाट
५ ख - भ्रुवां भुर्ये
कि ( कि ) पटे सारमन्ती