Book Title: Samveg Rangshala
Author(s): Jinchandrasurishekhar, Hemendravijay, Babubhai Savchand
Publisher: Kantilal Manilal Zaveri
View full book text
________________
संवेगरंगसाला
॥७२० ॥
॥९३८२ ॥
।।९३८४।। ॥९३८५॥
तं तं सव्वं मिच्छत - कारणं परिकलित्तु जत्तेण । आलोएमि सम्मं, पायच्छितं च पडिवज्जे मिच्छत्तमूढमतिणा, जं च कुतित्थं पवत्तियं लोए। अवलविऊण सुमग्गं पि, देसिओ जं कुमग्गो य ॥ ९३८३ || कुग्गहनिबंधणाई, मिच्छत्तपवट्टगाणि य जणाणं । रइयाई कुसत्थाई, अह व अहीयाणि तं निदे पावपसत्तिपराई, जम्मणगहियाई मरणमुक्काई । जाणि सरीराणिहिं, ताई भावेण बोसिरिमो तह जं पि पासपहरण - हलमुसलुक् खलघरट्टजंताऽऽई । कयमव कारिय अणु-मयं च जीवोवघायकरं ।। ९३८६ ॥ एत्थ व जम्मे जम्मं तरम्मि, वा सव्वमहिगरणजाय । तं पि सपरिग्गहाओ, तिविहं तिविहेण वोसिरिय ||९३८७ || आवजिऊण किच्छेण, लोभओ मोहओ य रक्खियओ । मूढेण पावठाणेसु चैव वावारिओ जो य ।।९३८८।। तं अत्थमणत्थापय खु, संपय भावओ समत्थं पि । सपरिग्गदाओ तिविहं, तिविहेणं वोसिरामि अहं ॥ ९३८९ ॥ जा का विकेण वि समं मह वरपरंपरा अभू अस्थि । तं पि पसमडिओ हं, संपइ खामेमि निस्सेसं ॥ ९३९० ॥ जो गेहकुंटुंबाऽऽइस य, सुदरेसु ममाऽऽसि पडिबंधो । इन्हिं च अत्थि जो वा, सो वि मए संपय' चत्तो ॥ ९३९१ ॥ कि बहुणा भणिएणं, इत्थेव भवे भवंतरेसु वा । इत्थीपुरिसनपुंसग-भावेसु वट्टमाणेणं ॥९३९२ ॥ गब्भपरिसाडणाई, परदाराऽभिगमणाऽऽइयमऽणअ' । विसयाऽभिलासवसगेणं, जं कय दारुणं पावं ॥९३९३॥ सपरहणणाsss कोहेण, जं च परनिरसणाऽऽह माणेणं । परखंचणाऽऽइरूवं, जं पि कय किंपि मायाए । । ९३९४ || जं च महाऽऽरंभपरिग्गहाऽऽह - लोभाऽणुबंधओ विहिय । अट्टदुहट्टवसेणं, विविहम समंजसं जं च
।।९३९५।।
मिथ्यात्व
कारणानां
हिंसोप
करणादीनां
च व्युत्सगः ।
॥७२० ॥

Page Navigation
1 ... 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836