Book Title: Samveg Rangshala
Author(s): Jinchandrasurishekhar, Hemendravijay, Babubhai Savchand
Publisher: Kantilal Manilal Zaveri
View full book text
________________
संवेगरंगसाला
ग्रन्थकतपरम्परावर्णनम् ।
७६७॥
हीणेणुवमाणेण हि, हवेज का चंगिमोवमेयस्स । न तडागो व्य समुद्दो, ति उवमियं पावए सोहं ॥१००१९॥ सोहम्माऽहिवपमुहा वि, जस्स गुणसंथवे न परिहत्था । तस्स पहु ! तुज्झ किंतुच्छ-बुद्धिणो संधुणंतु परे॥१००२०॥ एवं च निरुवमो थुइ-अगोयरो जइ वि नाह! तं तह वि । सुगुरु त्ति चकूखुदाइ ति, दूरपरमोवगारि ति॥१००२१॥ भत्तिभरतरलिएहि, अम्हेहिं थुणिजसे तुमं चेव ! न तुमाहिन्तो विजओ, थोयव्वो अत्थि किर अन्नो ॥१००२२॥ ता जयसि तुम चिय एत्थ, जेण भवजल हिमअमाणाणं । आराहणातरंडं, एयं भव्वाणमुवइट्ठ ॥१००२३॥ इय थोऊणं थेरा, भयवंतं गोयमं समणसीहं । पारद्धधम्मकिच्चेसुं, बट्टि संपयद॒ति
॥१००२४॥ एवमिमेह समप्पइ, संपइ संवेगरंगसालत्ति । आराहणा इयाणि', तस्सेसं कि पि जंपेमि ॥१००२५॥ आसि उसभाऽऽइयाणं, तित्थयराणं अपच्छिमो भयवं । तेलोकपहियकित्ती, चउवीसइमो जिणवरिंदो ॥१००२६॥ दित्तंऽतरंगरिंउक्ग्ग-गंजणजियजहुत्तवीरत्थो। तेलोकरंगमज्झे, अतुल्लमल्लो महावीरो
॥१००२७॥ लीलाललणसुहम्मो, संयमलच्छीए तस्स य सुहम्मो । सीसो ततो जंबू, गुणिजणसउणीण वरजंबू ॥१००२८॥ नाणाऽऽइगुणप्पभवो, तत्तो य अभू महापभू पभवो । तयणंतरं च भयवं, आसी सेज भवो भयवं ॥१००२९॥ अह तस्स महापहुणो, मूलाओ चेव न हु जडाणुगए। न जहुत्तरं तणुतरे, परिमियपव्ये वि य न चेव ॥१००३०॥ सव्वंगं सारे च्चिय, न अप्पवोच्छेयदच्छरुच्छफले। पत्तन्तसाडरहिए, समंतओ निच्चसच्छाए ॥१००३१॥ न य अन्नेसि गम्मे, अकंटए निरवसाणबुढिगुणे । तुंगमहीधरमुद्धाऽ-णुगे वि भुवि पावियपइढे ॥१००३२॥
॥७६७॥

Page Navigation
1 ... 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836