Book Title: Samveg Rangshala
Author(s): Jinchandrasurishekhar, Hemendravijay, Babubhai Savchand
Publisher: Kantilal Manilal Zaveri
View full book text
________________
संवेग
रंगसाला
ग्रन्थरचनाया: सहायकस्य नगर्याश्च
नामनी रचनासमयश्च।
॥७६९॥
एसा य सुगुणमुणिजण-पयप्पणामपवित्तभालस्स । सुपसिद्धसेडिगोद्धण-सुयविस्सुयजअणागस्स ॥१००४६।। अंगुब्भवाण सुपसत्थ-तित्थजत्ताविहाणपयडाणं । निप्पडिमगुणजियकुमुय-सच्छहाऽतुच्छकित्तीर्ण ॥१००४७॥ जिणबिबपइट्ठावण-सुयलेहणपमुहधम्मकिच्चेहि। अत्तुकासगदुकुह-चित्तचमकारकारीणं
॥१००४८॥ जिणमयभावियबुद्धीण, सिद्धवीरामिहाणसेट्ठीणं । साहेज्जेणं परमेण, आयरेणं च निम्मविया ॥१००४९॥ एईए विरयणेण य, जमाअियं कि पि कुसलमऽम्हेहि । पावितु तेण भव्वा, जिणवयणाऽऽराहणं परमं ॥१००५०।। छत्तावल्लिपुरीए, जेजयसुयपासणागभुवणम्मि । विक्कमनिवकालाओ, समइकन्तेसु वरिसाण
॥१००५१॥ एक्कारससु सएसुं, पणुवीसासमहिएसु निष्फत्ति । संपत्ता एसाऽऽरा-हण ति फुडपायडपयत्था ॥१००५२॥ लिहिया य इमा पढमम्मि, पोत्थए विणयनयपहाणेण । सिस्सेणमऽसेसगुणाऽऽ-लएण जिणदत्तगणिण ति ॥१००५३॥ तेवण्णभहियाई, गाहाणं इत्थ दससहस्साई । सव्वग्गं ठवियं निच्छि-ऊण सम्मोहमहणथं ॥१००५४॥ इति श्रीजिनचन्द्रसूरिकता तद्विनेयश्रीप्रसनचन्द्राचार्यसमभ्यर्थितगुणचन्द्रगणिप्रतिसंस्कृता जिनवल्लभगणिना च संशोधिता संवेगरंगशालामिधानाऽऽराधना समाप्ता ॥ संवत् १२०३वर्षे ज्येष्ठ शुदि १४ गुरौ अयेह श्रीवटपद्रके दंडश्रीवासरे प्रतिपत्तौ संवेगरंगशालापुस्तकं लिखितमिति । शिवमऽस्तु सर्वजगतः, परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं, सर्वत्र सुखी भवतु लोकः ॥१॥
॥७९॥

Page Navigation
1 ... 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836