Book Title: Samveg Rangshala
Author(s): Jinchandrasurishekhar, Hemendravijay, Babubhai Savchand
Publisher: Kantilal Manilal Zaveri

View full book text
Previous | Next

Page 808
________________ संवेगरंगसाला 1100011 लेखक - प्रशस्तिः १ जन्मदिने चरणभरा - क्रान्तशिरः सुरगिरेरिवाप्तेन । रुकूमरुचिसमयेन, स्फुरत्तनुर्जयति जिनवीरः सद्राजहंसचक्र - क्रीडाक्रमवति विलासिदलकमले । श्रीमत्यणाहिलपाटक- नगरे सरसीव कृतवासः श्रीमल्लमालगुरुगोत्रसमुद्धृति यः, चक्रेऽभिरामगुणसम्पदुपेतमूर्त्तिः । ताराधिनाथकमनीयशाः स धीरः, श्रीजीववानिति मतो भुवि ठक्कुरोऽभूत् ॥१॥ IIRII ॥३॥ ॥५॥ भद्रप्रकृत्यैव यथाग्रनागः सदाऽभवत् सत्कृतवीतरागः । कटप्रविस्तारितभूरिदानः, तन्नन्दनः ठक्कुरवर्द्धमानः || ४ || तस्य चाजनि सत्पत्नी, नदीनाथक्रियागमा । यशोदेवीति गङ्गेव, सुमनोहरचेष्टिता पुत्रः प्रेयानेतयोश्चन्द्रतुल्यो, जज्ञे शश्वत् कौ मुदाप्यानहेतुः । प्राप्तः स्फाति वृद्धये वै बुधानामीशः श्लाघ्यः ठक्कुरः पार्श्वनामा यत्कारितं वीरजिनेन्द्रसन, चतुर्मुखं भाति कुमारपल्ल्याम् । ॥६॥ ॥७॥ शुभ्र वणत्काञ्चनकुम्भमुच्चैः, शृङ्ग' हिमाद्रेर्ध्वलदौषधीव सत्पादजयिकात्रिक - मन्यमुखाभरणबहुविधविलासम् । यच्छालिभञ्जिकागण - मुद्रहति स्वमिव सुशिरस्कम् ॥८॥ निःसपत्नाऽभवत् पत्नी, तस्य शस्यचरित्रभूः । गौरीव गिरीशालीना, धंधिका बन्धुवत्सला ॥९॥ ૨ જેસલમેરના ભંડારની પ્રત ઉપરથી પૂ. મુનિરાજ શ્રી પુણ્યવિજયજી મહારાજે કરાવેલી ફાટા કાપીમાં સ ંવેગર'ગશાળાની પ્રત લખાવનારની આ પ્રાપ્તિ આપેલી છે. लेखक प्रशस्तिः । ॥७७० ॥

Loading...

Page Navigation
1 ... 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836