________________
संवेगरंगसाला
1100011
लेखक - प्रशस्तिः १ जन्मदिने चरणभरा - क्रान्तशिरः सुरगिरेरिवाप्तेन । रुकूमरुचिसमयेन, स्फुरत्तनुर्जयति जिनवीरः सद्राजहंसचक्र - क्रीडाक्रमवति विलासिदलकमले । श्रीमत्यणाहिलपाटक- नगरे सरसीव कृतवासः श्रीमल्लमालगुरुगोत्रसमुद्धृति यः, चक्रेऽभिरामगुणसम्पदुपेतमूर्त्तिः । ताराधिनाथकमनीयशाः स धीरः, श्रीजीववानिति मतो भुवि ठक्कुरोऽभूत्
॥१॥
IIRII
॥३॥
॥५॥
भद्रप्रकृत्यैव यथाग्रनागः सदाऽभवत् सत्कृतवीतरागः । कटप्रविस्तारितभूरिदानः, तन्नन्दनः ठक्कुरवर्द्धमानः || ४ || तस्य चाजनि सत्पत्नी, नदीनाथक्रियागमा । यशोदेवीति गङ्गेव, सुमनोहरचेष्टिता पुत्रः प्रेयानेतयोश्चन्द्रतुल्यो, जज्ञे शश्वत् कौ मुदाप्यानहेतुः । प्राप्तः स्फाति वृद्धये वै बुधानामीशः श्लाघ्यः ठक्कुरः पार्श्वनामा यत्कारितं वीरजिनेन्द्रसन, चतुर्मुखं भाति कुमारपल्ल्याम् ।
॥६॥
॥७॥
शुभ्र वणत्काञ्चनकुम्भमुच्चैः, शृङ्ग' हिमाद्रेर्ध्वलदौषधीव सत्पादजयिकात्रिक - मन्यमुखाभरणबहुविधविलासम् । यच्छालिभञ्जिकागण - मुद्रहति स्वमिव सुशिरस्कम् ॥८॥ निःसपत्नाऽभवत् पत्नी, तस्य शस्यचरित्रभूः । गौरीव गिरीशालीना, धंधिका बन्धुवत्सला
॥९॥
૨ જેસલમેરના ભંડારની પ્રત ઉપરથી પૂ. મુનિરાજ શ્રી પુણ્યવિજયજી મહારાજે કરાવેલી ફાટા કાપીમાં સ ંવેગર'ગશાળાની પ્રત લખાવનારની આ પ્રાપ્તિ આપેલી છે.
लेखक
प्रशस्तिः ।
॥७७० ॥