SearchBrowseAboutContactDonate
Page Preview
Page 809
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला ।।७७१। पुत्राः पञ्चाजनिपुरनयोर्लोकपालायमाना, मानम्लानिप्रथनपटवः क्षुद्रजिह्वालतानाम् । सर्वज्ञाचमुनिवितरणन्यायसंस्थापनोत्था, कीर्त्तिर्येषां विचरति शरच्चन्द्रकुन्दावदाता महत्तमो नन्नुक एषु पूर्वजो, द्वितीयकः ठक्कुरलक्ष्मणः सुधीः । वज्रीव नासत्यकृतप्रतिष्ठिति - स्तृतीय आनन्दमहत्तमः कृती वाणी यस्य प्रसरति रसात् सोदरी शर्करायाः, चेतोवृत्तिर्विलसति तुलां कल्पयन्ती सत्कर्पूराञ्जनमित्र लसच्चेष्टितं शिष्टदृष्टीः, पुष्टिं नित्यं नयति यदि वा सुन्दरं धनपालनागदेवौ, ठक्कुरौ तुर्यपञ्चमौ । श्रियादेवी च सत्पुत्री, जातैका शीलशालिनी एतेष्वानन्दमहत्तमस्य पत्न्यौ क्रमादभूतां द्वे । धृतशस्यशैलसंपत्, पूर्व्वा वसुधेव विजयमतिः भिल्लमाल कुलव्योम - सोमः श्रावकसोहिकः । ज्योत्स्नेव लखुका तस्य, पत्नी सभीतिभूरभूत् गुरूत्तरः सौम्यकान्ति - छड्डक स्तनयस्तयोः । मतिबुद्धिसमे जाते, राजिनीसीलुके सुते तत्रोपयेमे विधिवद्विनीता - मानन्दमन्त्री किल राजिनी' ताम् । पतिव्रतां यां प्रविलोक्य लोकाः, स्मरन्ति शीतादिमहासतीनाम् अजनि सचिवानन्दस्याङ्गो-द्भवो भुवि ठक्कुरः शरणिग इति ख्यातो नाम्ना महीशपुरस्कृतः । विजयमतितत्रासापेतः स राहणसद्गरे-र्मणिश्वि खनेर्यस्तेजस्वी स्वगोत्रविभूषणः || १८ || ( हरिणी) सुधायाः । किन यस्य ॥१०॥ ११॥ ॥१२॥ ॥१३॥ ॥१४॥ ॥१५॥ ॥१६॥ ॥१७॥ लेखक प्रशस्तिः । ॥७७१॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy