________________
संवेग
रंगसाला
ग्रन्थरचनाया: सहायकस्य नगर्याश्च
नामनी रचनासमयश्च।
॥७६९॥
एसा य सुगुणमुणिजण-पयप्पणामपवित्तभालस्स । सुपसिद्धसेडिगोद्धण-सुयविस्सुयजअणागस्स ॥१००४६।। अंगुब्भवाण सुपसत्थ-तित्थजत्ताविहाणपयडाणं । निप्पडिमगुणजियकुमुय-सच्छहाऽतुच्छकित्तीर्ण ॥१००४७॥ जिणबिबपइट्ठावण-सुयलेहणपमुहधम्मकिच्चेहि। अत्तुकासगदुकुह-चित्तचमकारकारीणं
॥१००४८॥ जिणमयभावियबुद्धीण, सिद्धवीरामिहाणसेट्ठीणं । साहेज्जेणं परमेण, आयरेणं च निम्मविया ॥१००४९॥ एईए विरयणेण य, जमाअियं कि पि कुसलमऽम्हेहि । पावितु तेण भव्वा, जिणवयणाऽऽराहणं परमं ॥१००५०।। छत्तावल्लिपुरीए, जेजयसुयपासणागभुवणम्मि । विक्कमनिवकालाओ, समइकन्तेसु वरिसाण
॥१००५१॥ एक्कारससु सएसुं, पणुवीसासमहिएसु निष्फत्ति । संपत्ता एसाऽऽरा-हण ति फुडपायडपयत्था ॥१००५२॥ लिहिया य इमा पढमम्मि, पोत्थए विणयनयपहाणेण । सिस्सेणमऽसेसगुणाऽऽ-लएण जिणदत्तगणिण ति ॥१००५३॥ तेवण्णभहियाई, गाहाणं इत्थ दससहस्साई । सव्वग्गं ठवियं निच्छि-ऊण सम्मोहमहणथं ॥१००५४॥ इति श्रीजिनचन्द्रसूरिकता तद्विनेयश्रीप्रसनचन्द्राचार्यसमभ्यर्थितगुणचन्द्रगणिप्रतिसंस्कृता जिनवल्लभगणिना च संशोधिता संवेगरंगशालामिधानाऽऽराधना समाप्ता ॥ संवत् १२०३वर्षे ज्येष्ठ शुदि १४ गुरौ अयेह श्रीवटपद्रके दंडश्रीवासरे प्रतिपत्तौ संवेगरंगशालापुस्तकं लिखितमिति । शिवमऽस्तु सर्वजगतः, परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं, सर्वत्र सुखी भवतु लोकः ॥१॥
॥७९॥