Book Title: Samveg Rangshala
Author(s): Jinchandrasurishekhar, Hemendravijay, Babubhai Savchand
Publisher: Kantilal Manilal Zaveri
View full book text
________________
संवेगरंगसाला
॥७६६॥
॥१०००६॥
॥१०००७॥
॥१०००८ ॥
॥१०००९॥
॥१००१०॥ ॥१००११॥
संलिहियऽप्पा य तओ, चउव्विहाऽऽहारविहियसंवरणो । मासं पाओवगओ, सुक्कज्झाणाऽनलेण लहुं ॥१०००५॥ नीसेसं कम्मवणं, निदहिऊणं जरामरणरहियं । इट्ठविओगाऽणिट्ठ - प्पओगदोगचपम्मुकं एगतिय अच्च तिय-श्रव्वाबाहप्पहाणसुहमहुरं । अप्पुणरागममऽचलं, नीरयमऽरुयं खयविहीणं असुहसुहकम्मविडंभ - लब्भमब्भयमणंतमऽसवत्तं । निव्वाणमेगसमएण, पाविधी सो महाभागो देवा य भतिवसनिस्स - रंतरोमंचकंचुइयकाया । निव्वाणमहिममुवउत्त- माणसा तस्स काहिति इय भो थेरा ! सम्मं, महसेण महामुणिस्स सोऊणं । पवरुत्तरोत्तरफलं, कल्लाणपरंपरं परमं परिवजियप्पमाया, मायामयमयणमाणनिम्महणा । भववासविरत्तमणा, विसोत्तियाहि विउत्ता य जिणमयमयरहरुम्पन्न - मेयमाऽऽराहणाऽमयं पियह । अजरामरा सया वि हु, जेण परं निव्वुइसुवेद एवं निम्मलनाणा - बलोय निद्दलिय मोहतिमिरेण । गोयमपहुणा भणिए, जहट्ठिए वत्थुपरमत्थे मत्थयथिरविणिवेसिय—- करकमला हरिसवियसियकवोला । थेरा सविणयपणया, इय संधुणिउ समादत्ता ॥ १००१४ ॥ जय निनिमित्तवच्छल !, अतुच्छमिच्छत्ततिमिरदिवसयर ! । सपरोभयभयभंजण !, जणगंजणमयण निम्महण ||१००१५ || नीहारगोरपसरंत - किचिपन्भारभरियतइलोय ! । ससुरासुरनरविरइय - सव्वाऽऽयररुहरथुइवाय ! जय निव्वाणपुरुम्मुह - पट्ठियभव्वोहपरमसत्थाह ! । अत्थाहउद हिविग्भम - निग्भरकरुणारसपवाह ! तं वमाणं नेवsत्थि, जेण उवमिजसे तुमं सामि ! नवरं तुमए वि तुमं, उवमिञ्जसि न उण अन्नेण ॥ १००१८ ||
॥१००१२ ॥ ॥१००१३॥
॥१००१६॥ ॥१००१७॥
महसेनजीव
रत्नाकरस्य निर्वाणप्राप्तिः स्थरविरकृता
गौतमस्तुतिः
च।
॥७६६॥

Page Navigation
1 ... 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836