________________
संवेगरंगसाला
ग्रन्थकतपरम्परावर्णनम् ।
७६७॥
हीणेणुवमाणेण हि, हवेज का चंगिमोवमेयस्स । न तडागो व्य समुद्दो, ति उवमियं पावए सोहं ॥१००१९॥ सोहम्माऽहिवपमुहा वि, जस्स गुणसंथवे न परिहत्था । तस्स पहु ! तुज्झ किंतुच्छ-बुद्धिणो संधुणंतु परे॥१००२०॥ एवं च निरुवमो थुइ-अगोयरो जइ वि नाह! तं तह वि । सुगुरु त्ति चकूखुदाइ ति, दूरपरमोवगारि ति॥१००२१॥ भत्तिभरतरलिएहि, अम्हेहिं थुणिजसे तुमं चेव ! न तुमाहिन्तो विजओ, थोयव्वो अत्थि किर अन्नो ॥१००२२॥ ता जयसि तुम चिय एत्थ, जेण भवजल हिमअमाणाणं । आराहणातरंडं, एयं भव्वाणमुवइट्ठ ॥१००२३॥ इय थोऊणं थेरा, भयवंतं गोयमं समणसीहं । पारद्धधम्मकिच्चेसुं, बट्टि संपयद॒ति
॥१००२४॥ एवमिमेह समप्पइ, संपइ संवेगरंगसालत्ति । आराहणा इयाणि', तस्सेसं कि पि जंपेमि ॥१००२५॥ आसि उसभाऽऽइयाणं, तित्थयराणं अपच्छिमो भयवं । तेलोकपहियकित्ती, चउवीसइमो जिणवरिंदो ॥१००२६॥ दित्तंऽतरंगरिंउक्ग्ग-गंजणजियजहुत्तवीरत्थो। तेलोकरंगमज्झे, अतुल्लमल्लो महावीरो
॥१००२७॥ लीलाललणसुहम्मो, संयमलच्छीए तस्स य सुहम्मो । सीसो ततो जंबू, गुणिजणसउणीण वरजंबू ॥१००२८॥ नाणाऽऽइगुणप्पभवो, तत्तो य अभू महापभू पभवो । तयणंतरं च भयवं, आसी सेज भवो भयवं ॥१००२९॥ अह तस्स महापहुणो, मूलाओ चेव न हु जडाणुगए। न जहुत्तरं तणुतरे, परिमियपव्ये वि य न चेव ॥१००३०॥ सव्वंगं सारे च्चिय, न अप्पवोच्छेयदच्छरुच्छफले। पत्तन्तसाडरहिए, समंतओ निच्चसच्छाए ॥१००३१॥ न य अन्नेसि गम्मे, अकंटए निरवसाणबुढिगुणे । तुंगमहीधरमुद्धाऽ-णुगे वि भुवि पावियपइढे ॥१००३२॥
॥७६७॥