Book Title: Samveg Rangshala
Author(s): Jinchandrasurishekhar, Hemendravijay, Babubhai Savchand
Publisher: Kantilal Manilal Zaveri

View full book text
Previous | Next

Page 796
________________ संवेगरंगसाला | इन्द्रकृता प्रशंसा परीक्षायै देवागमनं मेघविकुर्वणं च। ७५८॥ राहावेहसमुजय-मणुयस्स व दूरमप्पमत्तस्स । आराहणाविहाणे, पयत्तओ बद्धलक्खस्स ॥९८९४॥ अच'तथिरत्तं पेहिऊण, ओहीए रंजिओ बाढं । सोहम्मि तियसनाहो, सभागओ भणइ निययसुरे ॥९८९५॥ हो! पेच्छह पेच्छह, निययथिरतेण विजियसुरसेलं । साहुमिमं वट्टत, निचलचित्तं समाहीए ॥९८९६॥ मन्ने पलउब्भवपबल-पवणपक्खोलणाऽऽउलजलोहा । जलनिहिणो वि हु मेरं, मुयंति न इमो नियपइन्न ।।९८९७॥ निचाऽवडियरूवा वि, कि पि पावित्तु वत्थुणो हेउ। मिदंति च्चिय नियय-व्ववत्थमेसो न पुण साहू ॥९८९८॥ जे करयलम्मि लीलाए, लेढुगणणाए सयलकुलगिरिणो। धारिन्ति सिंधुणो विहु, सोसेति निमेसमेत्तेण ॥९८९९॥ ते विहु मन्ने तियसा, अतुल्लबलसालिणो इमस्स धुवं । न चिरेण वि खोमेउ', पारेति मणो मणागं पि ॥९९००॥ चोजमिणं एत्थ जए, जायंति के वि ते महासत्ता। जेसि महिमाऽवधूयं, असारभूयं तिहुयणं पि ॥९९०१॥ इयजंपिरसुरवइवयण-मलियबुद्धी असद्दहेमाणो । एक्को सुरो सरोसं, चिंतेउमिमं समाढत्तो ॥९९०२॥ बालाणं व पहूण वि, वयणाई जहा तहा पयति । वत्थुसतत्तपरामरिस-मणुयमित्तं पि न कुणंति ॥९९०३॥ कहमऽनहा महाबल-कलिएहि बि एस खोहिउन जई। तीरइ सुरेहि एवं, वएज सक्को इह विसंकं ॥९९०४॥ अहवो किमऽणेण विगप्पिएण, सयमेव तं मुणि गंतुं । खोभेमि झाणाओ, करेमि हरिणो गिरं वितहं ॥९९०५।। ताहे गईए मणपवण-विजइणीए तओ विणिक्खंतो। महसेणमुणिसमीवे, पत्तो य निमेसमेत्तेण ॥९९०६॥ उप्पाइओ य पलइ व्व, दारुणो विजुपुंजदुप्पेच्छो । अयसीकुसुमच्छाओ, सव्वत्तो मेहसंधाओ ॥९९०७॥ ७५८॥

Loading...

Page Navigation
1 ... 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836