SearchBrowseAboutContactDonate
Page Preview
Page 796
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला | इन्द्रकृता प्रशंसा परीक्षायै देवागमनं मेघविकुर्वणं च। ७५८॥ राहावेहसमुजय-मणुयस्स व दूरमप्पमत्तस्स । आराहणाविहाणे, पयत्तओ बद्धलक्खस्स ॥९८९४॥ अच'तथिरत्तं पेहिऊण, ओहीए रंजिओ बाढं । सोहम्मि तियसनाहो, सभागओ भणइ निययसुरे ॥९८९५॥ हो! पेच्छह पेच्छह, निययथिरतेण विजियसुरसेलं । साहुमिमं वट्टत, निचलचित्तं समाहीए ॥९८९६॥ मन्ने पलउब्भवपबल-पवणपक्खोलणाऽऽउलजलोहा । जलनिहिणो वि हु मेरं, मुयंति न इमो नियपइन्न ।।९८९७॥ निचाऽवडियरूवा वि, कि पि पावित्तु वत्थुणो हेउ। मिदंति च्चिय नियय-व्ववत्थमेसो न पुण साहू ॥९८९८॥ जे करयलम्मि लीलाए, लेढुगणणाए सयलकुलगिरिणो। धारिन्ति सिंधुणो विहु, सोसेति निमेसमेत्तेण ॥९८९९॥ ते विहु मन्ने तियसा, अतुल्लबलसालिणो इमस्स धुवं । न चिरेण वि खोमेउ', पारेति मणो मणागं पि ॥९९००॥ चोजमिणं एत्थ जए, जायंति के वि ते महासत्ता। जेसि महिमाऽवधूयं, असारभूयं तिहुयणं पि ॥९९०१॥ इयजंपिरसुरवइवयण-मलियबुद्धी असद्दहेमाणो । एक्को सुरो सरोसं, चिंतेउमिमं समाढत्तो ॥९९०२॥ बालाणं व पहूण वि, वयणाई जहा तहा पयति । वत्थुसतत्तपरामरिस-मणुयमित्तं पि न कुणंति ॥९९०३॥ कहमऽनहा महाबल-कलिएहि बि एस खोहिउन जई। तीरइ सुरेहि एवं, वएज सक्को इह विसंकं ॥९९०४॥ अहवो किमऽणेण विगप्पिएण, सयमेव तं मुणि गंतुं । खोभेमि झाणाओ, करेमि हरिणो गिरं वितहं ॥९९०५।। ताहे गईए मणपवण-विजइणीए तओ विणिक्खंतो। महसेणमुणिसमीवे, पत्तो य निमेसमेत्तेण ॥९९०६॥ उप्पाइओ य पलइ व्व, दारुणो विजुपुंजदुप्पेच्छो । अयसीकुसुमच्छाओ, सव्वत्तो मेहसंधाओ ॥९९०७॥ ७५८॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy