Book Title: Samveg Rangshala
Author(s): Jinchandrasurishekhar, Hemendravijay, Babubhai Savchand
Publisher: Kantilal Manilal Zaveri
View full book text
________________
संवेगरंगसाला
विजहनाद्वारसमाप्तिः समाधिलामवा समाप्तिः च।
॥७५३॥
जत्थ य नस्थि तणाई, चुन्नेहि तत्थ केसरेहि व। कोयम्बोऽत्थ ककारो, हेट्टि तकारं च बंधेसा ॥९८२५।। जाए दिसाए गामो, तत्तो सीसं तु होइ कायव्वं । उढितरकखणट्ठा, न नियत्तेा पयकिखणि' ॥९८२६।। चिट्ठा स्यहरणं, दोसा उ भवे अचि'धकरणम्मि । गच्छेअ व सो मिच्छं, राया व करेज गामवहं ॥९८२७॥ जो जहियं सो तत्तो, नियत्तइ अविहिकाउसग्गं च । आगम्म गुरुसयासे, कुणंति तत्थेव न कुणंति ॥९८२८॥ खमणमऽस(सम)ज्झायं वा, रायणियमहानिनायनियगेसु । कायव्वं नियमेणं, असिवाऽऽइमए न कायव्यं ॥९८२९।। बीयदियहम्मि थेरा, सुत्तत्थविसारया पलोएति । खमगसरीरं तत्तो, सुहाऽसुहगई विजाणति ॥९८३०॥ तरुसिहरगए सीसे, निव्याण १ विमाणवासि २ थलकरणे । जोइसियवाणमंतर, समम्मि ३ खड्डाइ भवणवई ।।९८३१॥ जइ दिवसे संविकूरवइ, तमऽणालिद्धच अकूखयं मडयं । तइ वरिसाणि सुमिकूखं, खेमसिवं तम्मि रजम्मि ॥९८३२॥ जं वा दिसमुवणीयं, सरीरयं सावएहि खवगस्स । ताए दिसाए सुमिकख, विहारजोग्गं सुविहियाणं ॥९८३३॥ इय सिरिजिणचंदमुणि'द-रइयसंवेगरंगसालाए। चउमूलद्दाराए, सोग्गइगमपउणपयवीए
॥९८३४॥ आराहणाए पडिदार-नवगमइए समाहिलामम्मि । भणियं चउत्थदारम्मि, विजहणा नवमपडिदारं ॥९८३५॥ तब्भणणा पुण वुत्तं, समाहिलाभो ति तुरियदारं पि । तब्भणणे य समत्थिय-मित्थं आराहणासत्थं ॥९८३६॥ इय महसेणस्स महा-मुणिस्स जह गोयमेण सिमिमं । तह सव्वं निद्दिढुं, एतो जं वुत्तमाऽऽसि पुरा ॥९८३७॥ जह तं आराहिता, सिद्धिं सो पाविहित्ति तमियाणि । साहेमि समासेणं, गोयमकहियाऽणुसारेणं ॥९८३८॥
॥७५३॥

Page Navigation
1 ... 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836