________________
संवेगरंगसाला
विजहनाद्वारसमाप्तिः समाधिलामवा समाप्तिः च।
॥७५३॥
जत्थ य नस्थि तणाई, चुन्नेहि तत्थ केसरेहि व। कोयम्बोऽत्थ ककारो, हेट्टि तकारं च बंधेसा ॥९८२५।। जाए दिसाए गामो, तत्तो सीसं तु होइ कायव्वं । उढितरकखणट्ठा, न नियत्तेा पयकिखणि' ॥९८२६।। चिट्ठा स्यहरणं, दोसा उ भवे अचि'धकरणम्मि । गच्छेअ व सो मिच्छं, राया व करेज गामवहं ॥९८२७॥ जो जहियं सो तत्तो, नियत्तइ अविहिकाउसग्गं च । आगम्म गुरुसयासे, कुणंति तत्थेव न कुणंति ॥९८२८॥ खमणमऽस(सम)ज्झायं वा, रायणियमहानिनायनियगेसु । कायव्वं नियमेणं, असिवाऽऽइमए न कायव्यं ॥९८२९।। बीयदियहम्मि थेरा, सुत्तत्थविसारया पलोएति । खमगसरीरं तत्तो, सुहाऽसुहगई विजाणति ॥९८३०॥ तरुसिहरगए सीसे, निव्याण १ विमाणवासि २ थलकरणे । जोइसियवाणमंतर, समम्मि ३ खड्डाइ भवणवई ।।९८३१॥ जइ दिवसे संविकूरवइ, तमऽणालिद्धच अकूखयं मडयं । तइ वरिसाणि सुमिकूखं, खेमसिवं तम्मि रजम्मि ॥९८३२॥ जं वा दिसमुवणीयं, सरीरयं सावएहि खवगस्स । ताए दिसाए सुमिकख, विहारजोग्गं सुविहियाणं ॥९८३३॥ इय सिरिजिणचंदमुणि'द-रइयसंवेगरंगसालाए। चउमूलद्दाराए, सोग्गइगमपउणपयवीए
॥९८३४॥ आराहणाए पडिदार-नवगमइए समाहिलामम्मि । भणियं चउत्थदारम्मि, विजहणा नवमपडिदारं ॥९८३५॥ तब्भणणा पुण वुत्तं, समाहिलाभो ति तुरियदारं पि । तब्भणणे य समत्थिय-मित्थं आराहणासत्थं ॥९८३६॥ इय महसेणस्स महा-मुणिस्स जह गोयमेण सिमिमं । तह सव्वं निद्दिढुं, एतो जं वुत्तमाऽऽसि पुरा ॥९८३७॥ जह तं आराहिता, सिद्धिं सो पाविहित्ति तमियाणि । साहेमि समासेणं, गोयमकहियाऽणुसारेणं ॥९८३८॥
॥७५३॥