SearchBrowseAboutContactDonate
Page Preview
Page 792
Loading...
Download File
Download File
Page Text
________________ संवेग रंगसाला |आराधनाकृतां प्रशंसा | महसेनकृता गौतमस्तुतिःच ॥७५४॥ तेलोक्कतिलयकप्पस्स, कप्पपहुवंदियस्स वीरस्स। सीसो मोषमसामी, सवित्थराऽऽराहणविहाणं . ॥९८३९॥ पडिपुन्नमेवमऽणगार-वग्गगिहिगोयरं सदिद्रुतं । पन्नविउ महसेणं, पुव्वुढि मुणि भणइ ॥९८४०॥ भो भो महायस! तए, जं पुटुं आसि तं मए सिट्ठ। ता एत्तो अपमत्तो, एत्थुजमसु तुमं जम्हो ॥९८४१॥ ते धन्ना सप्पुरिसा, तेहि सुलद्धं च माणुसं जम्मं । आराहणा हु एसा, पडिवण्णा जेहिं संपुन्ना ॥९८४२॥ ते सूरा ते धीरा, पडिवन्जिय जेहिं संघमज्झम्मि । आराहणापडागा, सुहेण गहिया चउक्खंधा ॥९८४३॥ कि नाम तेहिं लोए, महाणुभावेहि होज्ज नो लद्ध। जेहिं इमं संपत्तं, अणग्धमाऽऽराहणारयणं ॥९८४४॥ आराहणाठियाणं, कुणति साहिजमुज्जुया जे य । जम्मे जम्मे पावंति, ते वि आराहणं परमं ॥९८४५।। आराहयं मुणि जे, सेविति नमति भत्तिसंजुत्ता । आराहणाफलं सुगइ-सोकखरूवं लहंति ते ॥९८४६॥ इय गोयमेण भणिए, हरिसवसुच्छलियबहलरोमंचो। महसेणो रायरिसी, तिपयाहिणिऊण गणनाहं ॥९८४७॥ धरणियलचुंबिणा मत्थ-एण पणमित्तु अपुणरुत्ताहि । अञ्चन्तमहत्थाहिं, गिराहि इय थोउमाऽऽरद्धो ॥९८४८॥ जय मोहतिमिरपूरिय-तिहुयणभवणप्पयासणपईव ! । जय निघुइपुरसंमुह-पस्थियभव्बोहसस्थाह ! ॥९८४९।। जय विमलकेवलालोय-लोयणाऽऽलोइयऽत्थवित्थार ! | जय निरुवमरूवाइ-सयविजियससुरासुऽरतिलोय ! ॥९८५०॥ जय सुक्कज्झाणाऽनल-निदइयणघाइकम्मवणगहण! । जय परमविम्यावह-ससहरहरहसियसियचरिय! ॥९८५१॥ जय निकारणवच्छल!, सुपुरिसजणपत्तपढमयररेह।। जय साहुलोयवंछिय-पयाणनिप्पडिमकप्पदुम! ॥९८५२।। all ॥७५४॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy