________________
संवेग
रंगसाला
महसेनस्य गौतमकृता अनुशास्तिः।
॥७५५॥
- जयसि तुमं सिरिगोयम-गणधर! हरिणंऽकविमलजसपसर!। सरणाऽऽगयरक्खणबद्ध-लक्ख ! रागाऽरिपडिवक्ख ! ॥
॥९८५३॥ तुममेव ममं सामी, जणगो य तुमं गई मई तं सि । मित्तो बंधू य तुमं, न तुमाहितो वि मज्झ हिओ ॥९८५४॥ जेण तुमए भवाऽगड-गओ म्हि हत्थाऽवलंबदाणेण । उद्धरिओ आराहण-विहिमेयं उवइसंतेणं ॥९८५५॥ धन्नो कयपुनो हं, पत्तं च समीहियं मए सव्वं । जं तुम्ह वयणपीऊस-सलिलधाराहि सित्तो म्हि ॥९८५६॥ पाविजइ तिहुयणसंपया वि, अच्चंतदुलहलंभा वि । परमगुरु ! तुज्झ वाणी-सवणं न हु लब्भइ कया वि ॥९८५७॥ इण्डिं च भुवणबंधव!, तुमए अणुजाणिओऽहमिच्छामि । आराहणाविहाणं, काउं संलेहणापुव्वं ॥९८५८॥ अह कंतदंतपसरंत-सेयपहपडलधवलिय दिसेण । सिरिगोयमेण भणियं, हंभो! महसेण! मुणिपवर ! ॥९८५९।। सुविसुद्धबुद्धिपयरिस-परिभावियविगुणभवसरूवाण । परलोयबद्धलक्खाण, दूरमऽणवेकिखयसुहाण ॥९८६०॥ तुम्हारिसाण सविसेस-सुगुरुसेवोवलद्धतनाण । जुत्तमिणं ता थेवं पि, एत्थ मा कुणसु पडिबंधं ॥९८६१।। बहुविग्यो हु मुहुत्तो, पुणो वि दुलहा य धम्मसामग्गी। सव्वंगं चिय पच्चूह-संगया सेयसंसिद्धी ॥९८६२।। एवं ठिए य जेणं, सव्वपयत्तेण धम्मकज्जेसु । उज्जमियं तेणं चिय, लद्धा लोए जयपडागा . ॥९८६३॥
दिनो जलंऽजली भव-भयस्स करकमलगोयरं नीया । सग्गाऽपवग्गलच्छी, किंवा नो साहियं तेण ॥९८६४॥ || तो सुचरियसामन्नो, कयपुन्नो तं सि जस्स सविसेसं । आराहणाविहाणे, विजंमए चित्तपडिवत्ती ॥९८६५॥
॥७५५॥