________________
संवेगरंगसाला
महसेनस्य आराधनायै चिन्तनम् ।
॥७५६॥
जइ विहु तुह सव्व चिय, किरिया आराहणो महाभाग !। तह विहु भणियविहीए, इमीए एसो ददं जयसु ॥९८६६॥ एवं सोचा परम-प्पमोयपाउम्भवंतरोमंचो। चलणेसु निवडिऊणं, सिरोवरि रइयकरकमलो ॥९८६७॥ रायरिसी महसेणो, जं भयवं! आणवेसि तुममेत्तो। तं काहं ति पइन्न, काउ' तत्तो विणिखतो ॥९८६८॥ पुव्वपवंचियविहिणा, सम्म कयदव्वभावसंलिहणो। सविसेसविहियदुष्कर-तवचरणविहाणझीणंऽगो ॥९८६९॥ परिचत्तहेयपकखो, सव्वोबादेयपकखपडिबद्धो। विहरिता निस्संगो, केत्तियमेत्तं पि सो कालं ॥९८७०॥ अञ्चतमऽवचयं मंस-सोणियाऽऽईण देहधाऊण । विघलत्तं गत्तस्स य, दट्टण इमं विचिंतेइ ॥९८७१॥ निजधम्मसूरिखागरिय-वित्थराऽऽराहणाऽणुसारेण । उजमियं ताव मए, सन्वेसु वि धम्मकिच्चेसु ॥९८७२॥ वावारिया य भव्या, निव्वुइमग्गम्मि सध्वजत्तेण । सुसस्थभावणाए य, भाविओ सम्ममऽप्पा वि ॥९८७३॥ अणिगूहि तेण बलं, बोलगिलाणाऽऽइसाहुंकज्जेसु । वावारंऽतरविरएण, वट्टियं एसियं कालं ॥९८७४।। इण्डिं च भट्ठदिट्ठीयलस्स, वइभासणे वि असहस्स । अञ्चतकिससरीर-सणेण गमणे वि अखमस्स ॥९८७५।। कि जीविएण विहलेण, तेण सुकयप्पसाहणाऽभावे । धम्मऽजणप्पहाणं हि, जीवियं कित्तयति सुहं ॥९८७६॥ तो धम्मगुरु आपुच्छिऊण, निजामणाविहिबिहन्नू । थेरे धम्मसहाए, काऊण य भणियविहिपुव्वं ॥९८७७॥ सत्तोवरोहरहिए, देसम्मि सिलायलं पमजिसा। भत्तपरिभाए मम, जुअइ देहं परिचइउ'
॥९८७८॥ एपं परिभावेत्ता, स महप्पो सणियसणियगमणेण । गंतूणं गणनाहं, पणमिय भणिउ समाढत्तो ॥९८७९॥
॥७५६॥