Book Title: Samveg Rangshala
Author(s): Jinchandrasurishekhar, Hemendravijay, Babubhai Savchand
Publisher: Kantilal Manilal Zaveri
View full book text
________________
संवेग
रंगसाला
महसेनस्य गौतमकृता अनुशास्तिः।
॥७५५॥
- जयसि तुमं सिरिगोयम-गणधर! हरिणंऽकविमलजसपसर!। सरणाऽऽगयरक्खणबद्ध-लक्ख ! रागाऽरिपडिवक्ख ! ॥
॥९८५३॥ तुममेव ममं सामी, जणगो य तुमं गई मई तं सि । मित्तो बंधू य तुमं, न तुमाहितो वि मज्झ हिओ ॥९८५४॥ जेण तुमए भवाऽगड-गओ म्हि हत्थाऽवलंबदाणेण । उद्धरिओ आराहण-विहिमेयं उवइसंतेणं ॥९८५५॥ धन्नो कयपुनो हं, पत्तं च समीहियं मए सव्वं । जं तुम्ह वयणपीऊस-सलिलधाराहि सित्तो म्हि ॥९८५६॥ पाविजइ तिहुयणसंपया वि, अच्चंतदुलहलंभा वि । परमगुरु ! तुज्झ वाणी-सवणं न हु लब्भइ कया वि ॥९८५७॥ इण्डिं च भुवणबंधव!, तुमए अणुजाणिओऽहमिच्छामि । आराहणाविहाणं, काउं संलेहणापुव्वं ॥९८५८॥ अह कंतदंतपसरंत-सेयपहपडलधवलिय दिसेण । सिरिगोयमेण भणियं, हंभो! महसेण! मुणिपवर ! ॥९८५९।। सुविसुद्धबुद्धिपयरिस-परिभावियविगुणभवसरूवाण । परलोयबद्धलक्खाण, दूरमऽणवेकिखयसुहाण ॥९८६०॥ तुम्हारिसाण सविसेस-सुगुरुसेवोवलद्धतनाण । जुत्तमिणं ता थेवं पि, एत्थ मा कुणसु पडिबंधं ॥९८६१।। बहुविग्यो हु मुहुत्तो, पुणो वि दुलहा य धम्मसामग्गी। सव्वंगं चिय पच्चूह-संगया सेयसंसिद्धी ॥९८६२।। एवं ठिए य जेणं, सव्वपयत्तेण धम्मकज्जेसु । उज्जमियं तेणं चिय, लद्धा लोए जयपडागा . ॥९८६३॥
दिनो जलंऽजली भव-भयस्स करकमलगोयरं नीया । सग्गाऽपवग्गलच्छी, किंवा नो साहियं तेण ॥९८६४॥ || तो सुचरियसामन्नो, कयपुन्नो तं सि जस्स सविसेसं । आराहणाविहाणे, विजंमए चित्तपडिवत्ती ॥९८६५॥
॥७५५॥

Page Navigation
1 ... 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836