Book Title: Samveg Rangshala
Author(s): Jinchandrasurishekhar, Hemendravijay, Babubhai Savchand
Publisher: Kantilal Manilal Zaveri
View full book text
________________
संवेगरंगसाला
।।७१८ ॥
॥९३६०॥
जं सरवंजणमत्ता - बिंदुपयाऽऽईहि ऊणमऽहियं वा । पढियं जिणवयणं उचिय - कालविणयाऽऽइरहियं च ॥९३५४॥ तह रागदोसमोह - प्पसत्तचित्तेण मंदपुन्नेण । मणुयत्ताऽऽइसुदुल्लाह - समग्गसामग्गिजोगे वि ॥९३५५।। सव्वन्नुपणीयाऽऽगम - वयणं परमत्थअमयभूयं पि । जं न सुयं सुयम हवा, अविहीए सुयमऽवि वा जं ॥९३५६ ॥ जं न मए सद्दहियं, जं वा सद्दहियमन्ना कह वि । बहुमन्नियं न जं वा, वितहं व परूवियं जं च ॥९३५७॥ तह संतेसु वि बलविरिय - पुरिसकाराऽऽइएसु न तदुत्तं । नियभूमिगाऽणुरूवं, कयं मए वितहमऽव कयं ॥९३५८॥ जो वा तत्थुवहासो, जो य पओसो मए कओ कहवि । तं सव्वं आलोए, पायच्छित्तं च पडिवज्जे ॥९३५९ ॥ तह भीमभवाऽरन्ने, परिभ्रममाणेण विविहजम्मेसु । जस्स जयं अवरुद्ध, पत्तेयं तं पि खामेमि खामेमि माइवग्गं, पिइवग्गम से सबंधुवग्गं च । खामेमि मित्तवग्गं, सर्विसेसमऽमित्तवग्गं च उवगाविग्गमित्तो, खामेमि अणुवगाविग्गं च । खामेमि दिट्ठवग्गं, अदिट्ठवग्गं पि खामेभि सुयमयं वा नायं, अनायमुवयरियमऽणुवयरियं च । आभासियं अगाऽऽभा - सियं च परिचियमऽपरिचिययं ॥ ९३६३ ॥ दीणाणाहप्पमुहं च, अंगिवग्गं समग्गमऽवि सम्मं । खामेमि अहं पयओ, स एस मह खामणाकालो || ९३६४ || सम्मं धम्मियवग्गं खामेमि अधम्मियाण वग्गं पि । तह साहम्मियवग्गं, तदियरवग्गं च खामेमि ॥ ९३६५ ॥ सम्मग्गट्ठियवग्गं, वग्गम मग्गट्ठियाण खामेमि । समुवडिओ जमिन्हिं, स एस मह खामणाकालो ॥९३६६॥ परमाहम्मियभावं, गएण अवरोप्परं च नरगम्मि । नेरइयाणं जा जा यणा कया तं च खामेमि ॥९३६७॥
।।९३६१॥
॥९३६२॥
जिनवचनादिविषये कृत विराधनायाः
क्षामणा ।
॥७१८॥

Page Navigation
1 ... 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836