________________
संवेगरंगसाला
।।७१८ ॥
॥९३६०॥
जं सरवंजणमत्ता - बिंदुपयाऽऽईहि ऊणमऽहियं वा । पढियं जिणवयणं उचिय - कालविणयाऽऽइरहियं च ॥९३५४॥ तह रागदोसमोह - प्पसत्तचित्तेण मंदपुन्नेण । मणुयत्ताऽऽइसुदुल्लाह - समग्गसामग्गिजोगे वि ॥९३५५।। सव्वन्नुपणीयाऽऽगम - वयणं परमत्थअमयभूयं पि । जं न सुयं सुयम हवा, अविहीए सुयमऽवि वा जं ॥९३५६ ॥ जं न मए सद्दहियं, जं वा सद्दहियमन्ना कह वि । बहुमन्नियं न जं वा, वितहं व परूवियं जं च ॥९३५७॥ तह संतेसु वि बलविरिय - पुरिसकाराऽऽइएसु न तदुत्तं । नियभूमिगाऽणुरूवं, कयं मए वितहमऽव कयं ॥९३५८॥ जो वा तत्थुवहासो, जो य पओसो मए कओ कहवि । तं सव्वं आलोए, पायच्छित्तं च पडिवज्जे ॥९३५९ ॥ तह भीमभवाऽरन्ने, परिभ्रममाणेण विविहजम्मेसु । जस्स जयं अवरुद्ध, पत्तेयं तं पि खामेमि खामेमि माइवग्गं, पिइवग्गम से सबंधुवग्गं च । खामेमि मित्तवग्गं, सर्विसेसमऽमित्तवग्गं च उवगाविग्गमित्तो, खामेमि अणुवगाविग्गं च । खामेमि दिट्ठवग्गं, अदिट्ठवग्गं पि खामेभि सुयमयं वा नायं, अनायमुवयरियमऽणुवयरियं च । आभासियं अगाऽऽभा - सियं च परिचियमऽपरिचिययं ॥ ९३६३ ॥ दीणाणाहप्पमुहं च, अंगिवग्गं समग्गमऽवि सम्मं । खामेमि अहं पयओ, स एस मह खामणाकालो || ९३६४ || सम्मं धम्मियवग्गं खामेमि अधम्मियाण वग्गं पि । तह साहम्मियवग्गं, तदियरवग्गं च खामेमि ॥ ९३६५ ॥ सम्मग्गट्ठियवग्गं, वग्गम मग्गट्ठियाण खामेमि । समुवडिओ जमिन्हिं, स एस मह खामणाकालो ॥९३६६॥ परमाहम्मियभावं, गएण अवरोप्परं च नरगम्मि । नेरइयाणं जा जा यणा कया तं च खामेमि ॥९३६७॥
।।९३६१॥
॥९३६२॥
जिनवचनादिविषये कृत विराधनायाः
क्षामणा ।
॥७१८॥