________________
संवेगरंगसाला
॥७१७॥
।।९३४५।।
तयभावे गिहिधम्मं, पुव्वपवन' दुवालसविहं पि । सुविसुद्वतरं भुजो, सुविसुद्धतमं च कुणमाणो नाणस्स दंसणस्स य, अणुव्वयाणं गुणव्वयाणं च । सिकूखावयाण य तहा, परिवञ्ज तो अईयारे सिरधरियपाणिपउमो, पइसमय पवडूढमाणसंवेगो । दुच्चरियमुद्धिहेउ, उवउत्तो इय पयंपेजा मणकाहि कथं, जमऽणुचियं किचि इह मए मोहा । सिरिसंघस्स भगवओ, तमहं तिविहेण खामेमि असहायाण सहायो, सत्थाहो मोक्खपहपवन्नाणं । नाणाऽऽगुणपयरिसो, भयवं संघो वि खमउ महं संघो हि गुरू मज्झ, माया व पियो व मज्झ सिरिसंघो । संघो परमं मित्तं, निकारणबंधवो संघो ता तीयाणागयवट्ट - माणकालेसु रागदोसेहि । मोहेण वा कया का रिया व अणुमन्निया जाय सिरिसंघस्स भगवओ, मए उ आसायणा मणागं पि । तं सम्मं आलोए, पायच्छित्तं च पडिवज्जे तह सुविहियाण साहूण, सुविहियाणं तवस्सिणीणं च । संविग्गसावगाणं, तह सुविहियसाविगाणं च ॥९३४८॥ मणवइकाएहि कयं, जमऽणुचियं किचि कवि कइया वि। सहसाऽणाभोगेण व, तमऽहं तिविहेण खामेमि ||९३४९|| कारुन्नाऽऽउन्नमणा, इमे वि सव्वे उत्तविणयस्स । संवेगपरायणमाण - सरस सम्मं खमंतु महं ॥९३५० ॥ एएस पि हुजा का वि, कहवि आसायणा मए विहिया । तं सम्मं आलोए, पायच्छित्तं च पडिवज्जे तह जा विहिया जिणभवण- विश्वसमणाऽऽपचय उवेहा । हीला पओसबुद्धी य, तं पि सम्मं समालोए चेयदव्वं साहा - रणं तहा रागदोसमोहेहि । भक्खियमुवेकिखयं वा, जं तं सम्मं समालोए
॥९३४६ ॥ ॥९३४७॥
॥ ९३४० ॥
॥९३४१ ॥
॥९३४२॥
||९३४३ ॥
॥ ९३४४ ||
||९३५१ ॥
॥९३५२ ।।
।।९३५३ ॥
श्रीस इन्स्य माहात्म्यं
क्षामणा च ।
॥७१७॥