SearchBrowseAboutContactDonate
Page Preview
Page 754
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला महावतादीनां रक्षाकरणादिस्वरूपम् । ॥७१६॥ भवभयभंजणदकख, विद्धंसियसन्चपावपडिवकूख। पंचमहव्वयरकूख', करेमि तुम्हाण पच्चकूख ॥९३२६॥ तह तिजगजगडणुब्भड-रागारिभयप्पणासणसमत्थं । मूढाणं दुरहिगम, चउसरणगमं पवजामि ॥९३२७॥ पुत्वभवप्पडिबद्ध', पडुपन्नगयं भविस्सविसयं पि। भुजो भुजो दुक्कड-मऽइउक्कडमवि दुगुंछामि ॥९३२८॥ भुवणजणपणयपयपउम-जुयलसिरिवीयरायवजरियं । जमऽणुसरंतेण कयं, तं अणुमोएमि अहमऽहुणा ॥९३२९॥ बहुविहगुणनिम्मायं, सुहमीणगहे पगिट्ठजालं व । भावणजालं विलसंत-सुद्धभावो सरामि ददं ॥९३३०॥ सुहुमं पि हु अइयारं, विवजयंतो भयंत ! सविसेसं । फलिहं व निम्मलं सील-मिन्हि पालेमि अकूखलियं ॥९३३१॥ सुकयतरुसंडखंडण-पडिबद्धं गंधसिधुरकुलं व । इंदियवग्गं पि हु संज-मेमि सन्नाणरज्जूए ॥९३३२॥ अभिंतरवाहिरभेय-भिन्न बारसविगप्पतवकम्मं । समओवइट्टविहिणा, काउ' ववसेमि सम्ममऽहं ॥९३३३॥ जं पि य तिविहं सल्लं, तुमए पहु ! संसियं महंतं पि । इन्हिं सविसेसतरं, तिविहं तिविहेण वजामि ॥९३३४॥ इय उज्झियव्वकायव्व-वत्थुविसयम्मि विहियपडिवत्ती। आराहणुत्तरोत्तर-पयवि खवगो! समारुहइ ॥९३३५॥ तिसियस्स य अकसायं, अणंऽविलं अकडुयं अतित्तं च । पत्थब्भूयं तस्संऽ-तरंऽतरा पाणगं देजा ॥९३३६॥ अह वोच्छिन्नतदिच्छो, स महप्पा होज पाणगं पि तओ। पञ्चक्खावेइ गुरू, निजवगो जाणि समयं ॥९३३७॥ अह वा भवविगुणत्ताऽ-वधारणा धरियधम्मपडिबंधो । सुस्सावगो वि को वि हु, भवेज आराहगो तो सो॥९३३८॥ पुव्वुवदंसियविहिणा, काउ सयणाऽऽइखामणाकिच्च। संथारगपव्वजं, पवजिउ उज्जमेज इहं ॥९३३९॥ ॥७१६॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy