SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला मिथ्यात्वादीनां त्यागः सम्यकत्वादीनां स्वीकारः च । ॥७१५॥ भयवं! परमत्थेणं, न तुमाहितो वि विजए वेज्जो। जो तुममिय मृलाओ, कम्ममहावाहिमुवहणसि।। ॥९३१३॥ तुममेव य अंतरपबल-सत्तुहम्मंतजंतुनिवहस्स । करणरणरंगभूभीए, सरणमेको असरणस्स ॥९३१४॥ तुममेव यतिहुयणवित्थरंत-मिच्छत्ततिमिरपूरस्स । विद्धसणम्मि विप्फुरिय-नाणकिरणुक्करो सूरो ॥९३१५॥ ता तुमए जसिह, विवज्जणीयत्तणेण णिच्च पि । अञ्चन्तदीहसंसार-साहिमलप्परोहसमं ॥९३१६॥ निस्सट्टकयाऽणिट्ठ', अट्ठारसपावठाणपडलं मे । कालतियगोयरं पि हु, तमऽहं तिविहेण उज्झामि ॥९३१७।। सुमुणीणमऽकरणीयं, अलियवियद्धाण चेव सरणीयं । निदामि निदणीयं, अट्ठमयट्ठाणअग्गणीयं ॥९३१८॥ दुहनिवहहेउदुग्गइ-परिभमणसहाइणो कयाऽरइणो। कोहाऽऽइणो वि तिविह-तिविहेण इयाणि उज्झामि ॥९३१९।। छडावियपसमाऽऽयं, पइसमयविसप्पमाणउम्मायं । सव्वं चेव पमायं, तिविहंतिविहेण वज्जामि ॥९३२०॥ अच्चतपावसंध, पायडिअपयंडदुग्गइरंधं । पडिबंधं बंध पिव, तिविहंतिविहेण वि धुणामि ॥९३२१॥ संकाऽऽइपंकपम्मुक्क-मेकमुक्किट्ठसिट्ठचेट्ठाणं । सम्मत्तमुत्तमं पुण, तुम्ह समकूखं पवजामि ॥९३२२॥ हरिसुक्करिसुब्भिञ्जत-रोमकूवो पइकखणं पि अहं । अरिहाऽऽइछक्कविसयं, करेमि भत्ति पयत्तण ।९३२३॥ पुणरुत्तभवपरंपर-करडिघडाविहडणेकपंचमुहं । पंचनमोकारमऽहं, सरामि सव्वं पयत्तेणं । ॥९३२४॥ पडिवजामि य वज' व, सव्वसावजसेलदलणाम्मि । भन्वजणदावियमहं, सम्मन्नाणोवयोगमऽहं ॥९३२५॥ १ अहमयहाणगाणीय पाठां० । ॥७१५॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy