________________
संवेगरंगसाला
॥७२० ॥
॥९३८२ ॥
।।९३८४।। ॥९३८५॥
तं तं सव्वं मिच्छत - कारणं परिकलित्तु जत्तेण । आलोएमि सम्मं, पायच्छितं च पडिवज्जे मिच्छत्तमूढमतिणा, जं च कुतित्थं पवत्तियं लोए। अवलविऊण सुमग्गं पि, देसिओ जं कुमग्गो य ॥ ९३८३ || कुग्गहनिबंधणाई, मिच्छत्तपवट्टगाणि य जणाणं । रइयाई कुसत्थाई, अह व अहीयाणि तं निदे पावपसत्तिपराई, जम्मणगहियाई मरणमुक्काई । जाणि सरीराणिहिं, ताई भावेण बोसिरिमो तह जं पि पासपहरण - हलमुसलुक् खलघरट्टजंताऽऽई । कयमव कारिय अणु-मयं च जीवोवघायकरं ।। ९३८६ ॥ एत्थ व जम्मे जम्मं तरम्मि, वा सव्वमहिगरणजाय । तं पि सपरिग्गहाओ, तिविहं तिविहेण वोसिरिय ||९३८७ || आवजिऊण किच्छेण, लोभओ मोहओ य रक्खियओ । मूढेण पावठाणेसु चैव वावारिओ जो य ।।९३८८।। तं अत्थमणत्थापय खु, संपय भावओ समत्थं पि । सपरिग्गदाओ तिविहं, तिविहेणं वोसिरामि अहं ॥ ९३८९ ॥ जा का विकेण वि समं मह वरपरंपरा अभू अस्थि । तं पि पसमडिओ हं, संपइ खामेमि निस्सेसं ॥ ९३९० ॥ जो गेहकुंटुंबाऽऽइस य, सुदरेसु ममाऽऽसि पडिबंधो । इन्हिं च अत्थि जो वा, सो वि मए संपय' चत्तो ॥ ९३९१ ॥ कि बहुणा भणिएणं, इत्थेव भवे भवंतरेसु वा । इत्थीपुरिसनपुंसग-भावेसु वट्टमाणेणं ॥९३९२ ॥ गब्भपरिसाडणाई, परदाराऽभिगमणाऽऽइयमऽणअ' । विसयाऽभिलासवसगेणं, जं कय दारुणं पावं ॥९३९३॥ सपरहणणाsss कोहेण, जं च परनिरसणाऽऽह माणेणं । परखंचणाऽऽइरूवं, जं पि कय किंपि मायाए । । ९३९४ || जं च महाऽऽरंभपरिग्गहाऽऽह - लोभाऽणुबंधओ विहिय । अट्टदुहट्टवसेणं, विविहम समंजसं जं च
।।९३९५।।
मिथ्यात्व
कारणानां
हिंसोप
करणादीनां
च व्युत्सगः ।
॥७२० ॥