Book Title: Samvar Muni Charitram
Author(s): Vardhamansuri, Hiralal Hansraj
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 6
________________ सान्वय चरित्रं भाषांतर संवरमुनि ! टू अर्थः-ते राजानी मानीतो धनदनामे (एक) सार्थपति हतो, के जेनी मालीकीना बळदो द्रव्य उपार्जन करवामां जाणे श रीरधारी धर्मो होय नही! तेम शोभता हता. ॥८॥ धनश्रीरिति तस्यासीत्प्रेयसी श्रेयसी गुणैः । बभौ प्रथमसख्यस्य या तीर्थं रूपशीलयोः॥९॥ ॥ ४ ॥ ४ अन्वयः-तस्य गुणैः श्रेयसी धनश्रीः इति प्रेयसी आसीत्, या रूप शीलयोः प्रथम सख्यस्य तीर्थ बभौ. ॥९॥ अर्थः-ते सार्थवाहने गुणोथी मनोहर धनश्री नामनी स्त्री हती, के जे रूप अने शीलनी प्रथम मित्राइना तीर्थ (संगम) तरीके | शोभती हती. ( अर्थात् अनुपम रूप अने शीलवडे ते शोभती हती.) ॥९॥ दुर्गतेर्निर्गतः कोऽपि जीवः पीवरदुःकृतः। कैश्चिद्भाग्यैरभाग्यानां तस्या गर्भमवातरत् ॥१०॥ अन्वयः-दुर्गतेः निर्गतः, पीवर दुःकृतः कः अपि जीवः अभाग्यानां कैश्चित भाग्यैः तस्याः गर्भ अवातरत् ॥ १० ॥ अर्थः-दुर्गतिमाथी निकळेलो, तथा घणा दुष्कर्मोवाळो कोइक जीव अभाग्योना केटलांक भाग्योवडे तेणीना गर्भमा | उत्पन्न थयो. ॥१०॥ शके पांशुजुषि क्ष्मायां मुण्डिता खण्डितांशुका । इत्यस्या गर्भनिर्भाग्यैर्दुःखदो दोहदोऽजनि ॥ ११ ॥ ____ अन्वयः-मुंडिता खंडित अंशुका पांशुजुषि क्ष्मायां शये, इति अस्याः गर्भ निर्भाग्यैः दुःखदः दोहदः अजनि. ॥ ११ ॥ अर्थः-(मस्तक) मुंडावीने, फाटां त्रुटो कपडा पेहेरी धुडथी भरेली जमीनपर हुं शयन करुं, एरीतनो तेणीने गर्भना अभाग्योथी KALIGANGARGANISAPANA SAKACANCIESCARRIGANGANA

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50