Book Title: Samvar Muni Charitram
Author(s): Vardhamansuri, Hiralal Hansraj
Publisher: Hiralal Hansraj
View full book text
________________
संवरमुनि ||अर्थः-पछी नव तत्वोना जाणकार, तथा पराक्रमीओमा अग्रेसर एवा ते मुनिराज, जाणे त्रण जगतर्नु राज्य मळयु होय नही! || सान्वय
तेम पोताने मानवा लाग्या. ॥ ९ ॥ चरित्रं
भाषांतर अथ निर्मलचारित्रो वस्त्रपात्रादिकं मुदा । गुरोः पुरोऽखिलं मुक्त्वा परिपृच्छय परिच्छदम् ॥ ९२ ॥ ॥२८॥
निःससार महासारः सैष सूरेः समीपतः । हन्तुं कर्मततीः कुम्भिपङ्क्तीरिव हरिगिरेः ॥९३॥युग्मम्॥ ॥२८॥
अन्वयः-अथ निर्मल चारित्रः मुदा वस्त्र पात्र आदिकं अखिलं गुरोः पुरः मुक्त्वा, परिच्छदं परिपृच्छय, ॥ १२॥ महासारः सः एषः, कुंभि पंक्तीः हेतुं गिरेः हरिः इव, कर्मततीः (हंतुं) सूरेः समीपतः निःससार. ॥ ९३ ॥ युग्मं ।।
अर्थः-पछी निर्मल चारित्रवाळा ते हर्षथी वस्त्र, पात्र आदिक सपळा उपकरणो गुरुमहाराज पासे मूकीने, तथा परिवारनी आज्ञा लइने, ॥ ९२ ॥ महापरक्रमी, एवा ते संवरमुनि, हाथीओनी श्रेणिने मारवामाटे पर्वतमाथी जेम सिंह निकळे, तेम कौनी श्रेणि ने (हणवामाटे) आचार्यपासेथी निकळ्या? ॥ ९३ ।। युग्मं ॥ चरन्मार्गेऽपवर्गस्य वल्गद्विषयतस्करे । तपोधनोऽयमस्तेऽकें न पदात्पदमप्यदात् ॥ ९४ ॥
अन्वयः- वल्गत् विषय तस्करे अपवर्गस्य मार्गे चरन् अयं तपोधनः अर्के अस्ते पदात् पदं अपि न अदात . ॥ ९४ ।।
अर्थ-ज्यां विषयोरूपी चोरो भमी रह्या छे, एवा मोक्षमार्गमां विचरता आ तपोधन संवरमुनि, सूर्य अस्त थयाबाद (पोताना) ||2|| स्थामेथी एक पगलं पण ( आगळ ) चालता नही. ॥ ९४ ।।
LORESSACHUSEOLOGA

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50