Book Title: Samvar Muni Charitram
Author(s): Vardhamansuri, Hiralal Hansraj
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 45
________________ संवरमुनि चरित्र ।। ४३ ।। चरणोमां पड्यो. ॥ ४२ ॥ अथात्तधर्मलाभोक्तिर्यतिर्नतिपरं सुरम् । तमुवाच विचाराब्धिचञ्चच्चन्द्रिकया गिरा ॥ ४३ ॥ अन्वयः - अथ आत्त धर्म लाभ उक्तिः यतिः विचार अब्धि चंचत् चंद्रिकया गिरा नतिपरं तं सुरं उवाच ॥ ४३ ॥ अर्थः- पछी कहेल छे धर्मलाभनुं वचन जेणे एवा ते संवरमुनिराज विचाररूप समुद्रप्रते चळकती चांदनीसरखी वाणीवडे नमता एवा ते देवने कहेवा लाग्या के, ॥ ४३ ॥ aari कृतिन्नुपकृतिः कृता । तव साहाय्यमाहात्म्याद्यदुः कर्म क्षितं मया ॥ ४४ ॥ तु अन्वयः - ( है ) कृतिन् ! त्वया न अपराद्धं, किंतु उपकृतिः कृता, तव साहाय्य माहात्म्यात् मया दुःकर्म क्षितं ॥ ४४ ॥ अर्थ :- हे चतुर देव! तें अपराध कर्यो नथी, परंतु उपकारज कर्यो छे, तारी मददना प्रभावथी में (मारां) दुष्कर्मोनो नाश कर्यो छे. अपराधस्त्वया हन्त क्षन्तव्यः किं तु मामकः । यत्तवैवं बभृवाहं दुःकर्मार्जनकारणम् ॥ ४५ ॥ अन्वयः - किंतु हंत! त्वया मामकः अपराधः क्षंतव्यः, यत् अहं एवं तव दुःकर्म अर्जन कारणं बभूव ॥ ४५ ॥ अर्थः- परंतु अरेरे! तारे मारा अपराधनी क्षमा करवी, केमके हुं आवी रीते तने दुष्कर्मो उपार्जन करवाना कारणरूप थइ पड्यो एवं निश्छद्मनोर्धर्मसंलापं तन्वतोस्तयोः उदयाचलचूलायां चण्डरोचिररोचत ॥ ४६ ॥ अन्वयः - एवं निश्छ्मनोः तयोः धर्म संलापं तन्वतो: उदय अचल चूकायां चंडरोचिः अरोचत ।। ४६ ।। सान्वय भाषांतर ।। ४३ ।।

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50