Book Title: Samvar Muni Charitram
Author(s): Vardhamansuri, Hiralal Hansraj
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 48
________________ संवरमुनि सान्वय चरित्रं है भाषांतर ॥४६॥ CASCARSAGACANCATEGORIES __ अहो दानमहो दानमिति जल्पन्नसौ तदा । चकार सुमनोवृष्टीरम्बरादम्बरः सुरः॥ ५४ ॥ अन्वयः-तदा अहो ! दानं ! अहो! दानं ! इति जल्पन असौ अंबरः सुरः अंबरात् सुमनः वृष्टीः चकार. ॥५४॥. अर्थः-ते वखते अहो ! दान ! अहो ! दान ! एम बोलता ते अंबरदेवे आकाशमाथी पुष्पवृष्टि करी. ॥ ५४ ।। एवं पदे पदे तन्यमानधर्मप्रभावनः । तपोऽस्त्रधारया कर्म प्रहरन्व्यहरन्मुनिः ॥ ५५॥ अन्वयः-एवं पदे पदे तन्यमान धर्म प्रभावनः मुनिः तपः अस्त्र धारया कर्म प्रहरन् व्यहरत. ॥ ५५ ॥ अर्थः-एवीरीते पगले पगले धर्मनी प्रभावना करता एवा ते मुनिराज तपरूपी शस्त्रनी धाराथी कर्मोने विदारताथका विच. रखा लाग्या. ॥ ५५॥ अथायमायुषः शेषे विहितानशनः कृती । सशुचा तेन देवेन सेव्यमानपदाम्बुजः ॥ ५६ ॥ स्मृत्वा पञ्चनमस्कारान्पादपोपगमस्थितिः। शुद्धध्यानरसोल्लासलयसंलीनमानसः ॥ ५७ ॥ आसन्नमुक्तिसौख्यौघनिष्यन्दैरिव पूरितम् । सर्वार्थसिद्धनामानं विमानं मुनिरासदत् ॥ ५८ ॥ अन्वयः-अथ आयुषः शेषे विहित अनशनः, कृती, सशुचा तेन देवेन सेव्यमान पद अंबुजः, ॥ ५६ ॥ पंच नमस्कारान् | 2 स्मृावर पादपोपगम स्थितिः, शुद्ध ध्यान रस उल्लास लय संलीन मानसः ॥ ५७ ॥ मुनिः आसन्न मुक्ति सौख्य ओघ निष्यंदैः KARARLARISOSTO SEE

Loading...

Page Navigation
1 ... 46 47 48 49 50