Book Title: Samvar Muni Charitram
Author(s): Vardhamansuri, Hiralal Hansraj
Publisher: Hiralal Hansraj
View full book text
________________
संवरमुनि | अर्थ:-रीते कपटरहित तेओ बन्ने धर्मसंबंधि वातो करता हता, एवामा उदयाचलना शिखरपर सूर्य चळकवा लाग्यो. ॥४६॥ || सान्वय
| एनं मुनिं विनम्याथ विबुधोऽयं तिरोदधे । ईर्यासमितिसंचारचारुर्मुनिरथाचलत् ॥ ७॥ चरित्रं
भाषांतर अन्वयः-अथ एनं मुनि विनम्य अयं विबुधः तिरोदधे, अथ ईर्यासमिति संचार चारुः मुनिः अचलत् ॥ ४७ ॥ ॥४४॥ 18] अर्थः-पछी ते मुनिराजने नमीने ते देव अदृश्य थयो, तथा ईर्यासमितिपूर्वक विहार करवामां कुशल एवा ते मुनिराज पण
॥४४॥ | विहार करवा लाग्या. ॥४७॥ | स्वापराधानुतापेन तं मुनीन्द्रमनिद्रधीः । असेवत धृतान्तर्धिः स्वर्धामा शुद्धभावनः ॥४८॥
अन्वय:-अनिद्रधीः, शुद्ध भावनः स्वर्धामा स्व अपराध अनुतापेन धृत अंतधिः तं मुनींद्र असेवत. ॥ ४८॥ अर्थः-महान बुद्धिवाळो, तथा निर्मल भावनावाळो ते देव पोताना अपराधना पश्चात्तापपूर्वक अदृश्य रहीने ते मुनिराजनी सेवा करवा लाग्यो. ॥ ४८ ।। | स मुनिर्भुवि शुद्धायां यत्र यत्र ददो पदम् । तां तां स चक्रे प्रागेव देवोऽकण्टककर्कराम् ॥ ४९ ॥ | अन्वयः-सः मुनिः यत्र यत्र शुद्धायां भुवि पदं ददौ, तां तां प्राग् एव सः देवः अकंटक कर्करां चक्रे.
अर्थः-ते मुनिराज जे जे शुद्ध भूमिपर पग देता हता, ते ते भूमिने प्रथमयीज ते देव कांटाओ तथा कांकराओथी रहित करवा लाग्यो. ॥ ४६॥
UCARRIAGAWRACK
NAGORAKASGARIES

Page Navigation
1 ... 44 45 46 47 48 49 50