Book Title: Samvar Muni Charitram
Author(s): Vardhamansuri, Hiralal Hansraj
Publisher: Hiralal Hansraj
View full book text
________________
सान्वय
भाषांतर
॥४२॥
संवरमुनि || अर्थः-(वळी) ते पापी देवे अहीं रात्रिए कपटमय सूर्य, तथा भोजन करता मनुष्योना समूहवाळी गाडीओनी श्रेणि
विस्तारी हती. ॥ ३० ॥ चरित्रं
| महाकपटनाटयेन नानेनाप्यसि चालितः । यद्वा संसारनाटयेनाचालितः केन चाल्यते ॥४०॥ . ॥४२॥
अन्वयः-अनेन महाकपट नाटयेन अपि चालितः न असि, यद्वा संसार नाटयेन अचालितः केन चाल्य ते. ॥ ४० ॥ अर्थः-(ए रीतना ) ते कपट नाटकथी पण तमो चलायमान थया नही, अथवा संसारना नाटकथी (पण ) अचल रहेलाने कोण चलावी शके? ॥ ४० ॥ तन्मुने पापिना येन विरुद्धमिति ते कृतम् । स एवास्मि प्रभो विश्वमपराधं क्षमस्व मे ॥ ४१ ॥
अन्वयः-(हे) मुने! येन पापिना ते इति विरुद्धं कृतं, सः एव अस्मि, तत् (हे) प्रभो! मे विश्वं अपराधं क्षमस्व ॥४१॥ & अर्थः-हे मुनिराज ! जे पापीए आपमते आरीते विरुद्ध आचरण कयु छे, तेज आ हुँ छु. माटे हे भगवन् ! मारा सघळा अप
राधनी आप क्षमा करो? ॥४१॥ इत्युक्त्वा दुःखहर्षाश्रुमिश्रदृष्टिरयं सुरः । बहुस्तुतिमहानादः पादयोरपतन्मुनेः ॥ ४२ ॥
अन्वयः-इति उक्त्वा दुःख हर्ष अश्रु मिश्र दृष्टिः, बहु स्तुति महानादः अयं सुरः मुनेः पादयोः अपतत् ॥ ४२ ॥ अर्थः-एम कहीने दुःख तथा हर्षना आंसुओथी भरेली आंखोवाळो, तथा घणी स्तुतिओना महान स्वरवाळो ते देव ते मुनिना
KAASPARRIA

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50