Book Title: Samvar Muni Charitram
Author(s): Vardhamansuri, Hiralal Hansraj
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 42
________________ सान्वय संवरमुनि | चरित्रं भाषांतर ॥४०॥ ॥ ४०॥ अन्वयः-तत्र तेजसा राशिः, भूखंड भूषणं तिग्मांशुः इव तपसां राशिः संवरो नाम मुनींदुः अदर्शि. ॥ ३२ ॥ अर्थः-त्यां तेजना समूहरूप, अने भूमंडलना अलंकाररूप सूर्य सरखा, तपना समूहवाळा संवरनामना मुनिचंद्रने में जोया. तस्य विश्वैकवन्द्यस्य दाढयं तपसि दुष्करे । पश्यतो मे मुदावेशः सर्वक्लेशहरोऽभवत् ॥ ३३ ॥ अन्वयः-विश्व एक वंद्यस्य तस्य दुष्करे तपसि दाढय पश्यतः मे सर्व क्लेश हरः मुद् आवेशः अभवत् . ॥ ३३ ॥ अर्थः-जगतने एक पूजवा लायक एवा ते मुनिराजनुं दुष्कर तपमां पण निश्चलपणुं जोता एवा मने सर्व क्लेशोने हरनारो हर्षनो उभरो आव्यो . ॥ ३ ॥ केनापि चाल्यते नायं सत्त्वात्तत्त्वविदां वरः । इत्युत्कर्षेण हर्षस्य मयास्य प्रणतिः कृता ॥ ३४ ॥ ____ अन्वयः-तत्त्वविदां वरः अयं केन अपि न चाल्यते, इति हर्षस्य उत्कर्षेण मया अस्य प्रणतिः कृता. ॥ ३४ ॥ अर्थः-तत्वज्ञानीओमा श्रेष्ठ एवा आ मुनि कोइथी पण चलायमान थइ शके तेम नथी, एम विचारतां हर्षना उभराथी में तेमने नमस्कार कर्यो. ॥ ३४ ॥ सोऽथ क्रुधाभ्यधादिन्द्रमिन्द्रसामानिकः सुरः । मत्यों न चाल्यते सत्त्वादेषा भाषा मृषा तव ॥३५॥ ____ अन्वयः-अथ इंद्रसामानिकः सः सुरः क्रुधा अभ्यधात्, मत्यः सत्त्वात् न चाल्यते, एषा तव भाषा मृषाः ॥ ३५ ॥ अर्थः-पछी इंद्रसामानिक एवो ते अंबरदेव क्रोधथी बोल्यो के, मनुष्यने ( तेना) सत्त्वथी चलायमान न करी शकाय, ए

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50