Book Title: Samvar Muni Charitram
Author(s): Vardhamansuri, Hiralal Hansraj
Publisher: Hiralal Hansraj
View full book text
________________
संवरमुनि
चरित्रं
॥ ४१ ॥
तमारुं वचन जूटुं छे. ॥ ३५ ॥
स्वेच्छया स्वाम्यतः स्वामी वदन्केनेह वार्यते । तं षण्मासान्तरे सत्त्वभ्रष्टं स्पष्टं करोम्यहम् ॥ ३६ ॥ अन्वयः – स्वाम्यतः स्वेच्छया वदन् स्वामी इह केन वार्यते ? अहं तं षण्मासांतरे स्पष्टं सखभ्रष्टं करोमि ॥ ३६ ॥ अर्थ :- ( पोताना ) उपरीपणाथी पोतानी मरजीमुजब बोलता एवा मालीकने अहीं कोण अटकावी शके ? ( परंतु ) हुं ते मुनिने छ मासनी अंदर प्रगटपणे प्रतिज्ञाभंग करनारो छु. ॥ ३६ ॥
असाविति प्रतिज्ञाय सत्त्वभङ्गाय तेऽचलत् । मुहुर्मुहुर्महेन्द्रेण वार्यमाणोऽपि मूढधीः ॥ ३७ ॥
अन्वयः - इति प्रतिज्ञाय मूढधीः असौ महेंद्रेण मुहुः मुहुः वार्यमाणः अपि ते सत्र मंगाय अचलत्. ॥ ३७ ॥ अर्थ : - एरीतनी प्रतिज्ञा करीने मूर्खबुद्धिवाळो ते अंबरदेव इन्द्रे वारंवार निवार्या छतां पण तमारो नियमभंग करवामाटे चाल्यो, स्वपुण्यनिवस्येव स भिक्षाग्रहणेषु ते । प्रत्यूहव्यूहमत्युग्रं धिक् षण्मासावधिं व्यधात् ॥ ३८ ॥
अन्वयः - धिक्, सः स्व पुण्य निहवस्य इव ते भिक्षा ग्रहणेषु षण्मासावधिं अत्युग्रं प्रत्यूहव्यूहं व्यधात् ॥ ३८ ॥ अर्थ:-धिकार छे ! के तेणे पोताना पुण्योना समूहनीपेठे, तमोने भिक्षा लेवामां छ माससुधी अति प्रचंड विघ्नोनो समूह कर्यो. निशि पापेन तेनेह तेने मायामयो रविः । सभोज्यजनसंघट्टा शकटानां घटा पुनः ॥ ३९ ॥
अन्वयः - तेन पापेन इह निशि मायामयः रविः, पुनः सभोज्य जन संघट्टा शकटानां घटा तेने. ।। ३९ ।।
सान्वय
भाषांतर
॥ ४१ ॥

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50