Book Title: Samvar Muni Charitram
Author(s): Vardhamansuri, Hiralal Hansraj
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 41
________________ संवरमुनि । चरित्रं सान्वय भाषांतर KERESSADESAISIR SEASOS सुधर्मायां सुधर्मात्मा निविष्टो हृष्टमानसः । कदाप्यकस्मात्पुलकी न्यधान्मूर्ध्नि हरिः करौ ॥ २९ ॥ अन्वयः-कदापि सुधर्मायां निविष्टः, सुधर्मात्मा, हृष्ट मानसः हरिः अकस्मात् पुलकी करों मृध्नेि न्यधात् ।। २९ ।। अर्थः-एक दिवसे सुधर्मासभामा बेठेला, उत्तम धर्ममय आत्मावाळा, तथा आनंदित हृदयवाळा, एवा इंद्रे अचानक रोमांचित थइने (पोताना) चन्ने हाथ मस्तकपर धारण कर्या. ।। २९ ॥ तव कौतस्कुतः स्वामिन्नद्य हर्षोऽयमीदृशः । इति पृष्टोऽम्बराख्येन सुरेण युपति गौ ॥ ३०॥ अन्वयः-(हे) स्वामिन ! अध तव अयं ईदृशः हर्षः कौतस्कुतः ? इति अंबर आख्येन सुरेण पृष्टः ग्रुपतिः जगौ. ॥ ३० ॥ अर्थ:-हे स्वामी ! आजे आपने आ आवडोबधो हर्ष शानो थयो छे? एम अंबरनामना देवे पूछवाथी इन्द्रे कयु के, ।। ६० ॥ किं कोऽप्यस्ति तपःपात्रं धरित्रीपीठपावनः । इत्यद्य भरतक्षेत्रे हृन्नेत्रेण गतं मया ॥ ३१ ॥ अन्वव:-कि धरित्री पीठ पावनः कः अपि तपःपात्रं अस्ति? इति अद्य वद नेत्रेण मया भरतक्षेत्रे गतं ॥ ३१॥ अर्थः-शुं पृथ्वीतलने पवित्र करनारा एवा कोइ पण महातपस्वी मुनि विद्यमान छे'? एम विचारी हुं हृदयरूपी नेत्रबडे भरतक्षे. त्रमा गयो, (अर्थात् ज्ञानचक्षुवडे में भरतक्षेत्रमा निरीक्षण कयु.) ।। ३१॥ | मुनीन्दुः संवरो नाम तत्र भूखण्डभूषणम् । अदर्शि तपसां राशिस्तिग्मांशुरिव तेजसाम् ॥ ३२ ॥

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50