Book Title: Samvar Muni Charitram
Author(s): Vardhamansuri, Hiralal Hansraj
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 39
________________ संवरमुनि चरित्रं तत्तैर्यदि न तृप्तोऽस्मि तदन्नेनामुनाद्य किम् । यास्यामि तृप्तिमात्तेन दिवसस्यापि संशये ॥ २२ ॥ | सान्वय अन्वयः-तत् तैः यदि न तृप्तः अस्मि, तत् अद्य दिवसस्य अपि संशये अमुना अन्नेन आत्तेन किं तृप्ति यास्यामि ॥ २२ ॥ भाषांतर अर्थः-माटे तेथी ज्यारे हुं तृप्त थयो नथी, तो आजे दिवसनो पण संदेह होवाथी आ आहार लेइने हुं केम तृप्ति पामी शकीश? हा ॥३ ॥ इत्युदीर्य तपोवीर्यवयों धैर्यधुरन्धरः । स यावल्लीयते ध्याने शुद्धश्रद्धानमानसः ॥ २३ ॥ न तावदनसां राजी न च राजीवबान्धवः । किंतु व्यलोकि मुनिना यथावस्था निशीथिनी ॥२४॥युग्मं. ___अन्वयः-इति उदीर्य तपः वीर्य वर्यः, धैर्य धुरंधरः, शुद्ध श्रद्धान मानसः सः यावत् ध्याने लीयते ॥ २३ ॥ तावत् अनसा राजीन, च राजीव बांधवः न, किंतु मुनिना यथावस्था निशीथिनी व्यलोकि. ॥ २४ ॥ युग्मं ॥ अर्थः-एम कहीने तपना वीर्यथी उत्तम, तथा धैर्यवडे अग्रेसर, अने निर्मल श्रद्धायुक्त हृदय वाळा ते संवरमुनि जेवामां ध्यानमा लीन थाय छे, ॥ ९३ ॥ तेवामा (त्यां) ते गाडीओनी श्रेणि नहोती, अने सूर्य पण अदृश्य थइ गयो, परंतु ते मुनिए यथास्थितपणे मध्यरात्रि जोइ. ॥ २४ ॥ _तदैव दैवते मार्गे दूरं दुन्दुभयोऽनदन् । शुद्धगन्धोदकैमिश्राः प्रसनुः पुष्पवृष्टयः ॥ २५ ॥ अन्वयः-तदा एव दैवते मार्गे दूरं दुंदुभयः अनदन, शुद्ध गंध उदकैः मिश्राः पुष्पवृष्टयः प्रसनु: ॥ २५ ।। अर्थः-(वळी) तेज वखते आकाशमां दूरथी दिव्य वाजित्रो वागवां लाग्यो, तथा निर्मल सुगंधि जलथी मिश्र थयेली पुष्पोनी झA534545

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50