Book Title: Samvar Muni Charitram
Author(s): Vardhamansuri, Hiralal Hansraj
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 37
________________ संवरमुनि चरित्रं ।। ३५ ।। अथ साधुः सुधीर्दध्यौ किमियं मे प्रमत्तता । न ज्ञाता यामिनो यान्ती न व्योमान्तर्व्रजन्रविः ॥१५॥ अन्वयः - अथ सुधीः साधुः दध्यौ, इयं किं मे प्रमत्तता १ यांती यामीनी न ज्ञाता, व्योमांतः व्रजन् रविः न ! ॥ १५ ॥ अर्थः-त्यारे उत्तम बुद्धिवान् ते संवरमुनि विचारखा लाग्या के, आ ते शुं मने प्रमाद थयो ! के, चाली जती रात्रिने हुं जाणी शक्यो नही ! तेमज आकाशमां विचरता सूर्यने पण हुं जाणी शक्यो नहि ! ॥ १५ ॥ aiseमिन्द्रजालं वा किं वा कोऽपि मतिभ्रमः । चक्रे देवेन केनापि माया मायाविनाथवा ॥ १६ ॥ अन्वयः - किं अयं स्वप्नः वा इन्द्रजालं ? वा कः अपि मतिभ्रमः ! अथवा केन अपि मायाविना देवेन माया चक्रे ! ।। १६ ।। अर्थः- ( माटे ) शुं आ स्वप्न छे ? अथवा इन्द्रजाल छे ? अथवा कोइ जातनो बुद्धिभ्रम छे! अथवा कोइक कपटी देवे ( शुं ) आ माया विकुर्वि छे ! ।। १६ । किमनल्पैर्विकल्पैर्वा ममैभिर्निर्ममात्मनः । संदेहे सति देहार्थं न गृह्णेऽन्नमिदं ध्रुवम् ॥ १७ ॥ अन्वयः - वा निर्मम आत्मनः मम एभिः अनल्पैः विकल्पैः किं? संदेहे सति देहार्थं ध्रुवं इदं अन्नं न गृह्णे ॥ १७ ॥ अर्थ :- अथवा ममतारहित आत्माबाळा एवा मने आवा अनेक विकल्पो ( करवानी ) शुं जरुरछे ? संशय पडवाथी शरीरमाटे खरेआखर आहार हुं ग्रहण करीश नहीं. ॥ १८ ॥ इति निश्चित्य शुद्धात्मा स पटुः प्राह तौ प्रति । शमामृत समुद्रोर्मिच्छटाभिर्वर्ण राजिभिः ॥ १८ ॥ सान्वय भाषांतर ॥ ३५ ॥

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50