Book Title: Samvar Muni Charitram
Author(s): Vardhamansuri, Hiralal Hansraj
Publisher: Hiralal Hansraj
View full book text
________________
सान्वय
भाषांतर
॥३८॥
संवरमुनि
वृष्टिो पडवा लागी. ॥२५॥ चरित्रं * लीलाचलज्झलत्कारतारमाणिक्यकुण्डलः । आस्येन्दुस्यन्दिपीयूषबिन्दुसुन्दरहारभृत् ॥ २६ ॥
मोलिन्यस्तकरद्वन्द्वद्विगुणीकृतशेखरः । एनमेनश्छिदं कश्चिदमरो मुनिमानमत् ॥ २७ ॥युग्मम्॥ ॥३८॥
____ अन्वयः-लीला चलत् झलत्कार तार माणिक्य कुंडलः, आस्य इंदु स्यंदि पीयूष बिंदु सुंदर हारभृत् ॥ २६ ॥ मौलि न्यस्त कर द्वंद्व द्विगुणीकृत शेखरः कश्चित् अमरः एनं एनः छिदं मुनि आनमत्. ॥ २७ ।। युग्मं ॥
अर्थः-खभावथी चपल अने चळकाटवाळा मनोहर माणिक्यना कुंडलोवाळो, तथा मुखरूपी चंद्रमाथी झरता अमृतना बिंदु. ओथी मनोहर थयेला हारने धारण करनारो, ॥२६॥ अने मस्तकपर धारण करेला बन्ने हाथोबडे बेवडा करेला मुकुटवाळो, एवो | कोइक देव आ पापोने विनाश करनारा मुनिराजने (आवी) नम्यो. ॥ २७ ॥ युग्मं ॥ प्रभो जय जय प्रौढज्ञानशुद्धतपोनिधे । यस्त्वं मयापि दुष्टेन सत्त्वं न त्याजितः क्वचित् ॥ २८ ॥
अन्वयः-दुष्टेन अपि मया यः क्वचित् सत्त्वं न त्याजितः, (हे) प्रभो! (हे) प्रौढ ज्ञान शुद्ध तपः निधे! त्वं जय जय ? अर्थः-(तथा कहेवा लाग्यो के ) दुष्ट एवो पण हुं जेमनु क्यांय पण सत्त्व तजावी शक्यो नही, एवा हे भगवन् ! तथा हे वि. | शाल ज्ञानयुक्त निर्मल तपना भंडारसरखा! एवा तमो जय पामो? जय पामो? ॥२८॥
40640XOSHAWISHI ASSES

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50