Book Title: Samvar Muni Charitram
Author(s): Vardhamansuri, Hiralal Hansraj
Publisher: Hiralal Hansraj
View full book text
________________
संवरमुनि
सान्वय
चरित्रं
भाषांतरः
॥४५॥
अमायिनः समायान्तं मुनिमुख्यस्य संमुखम् । हिंस्र प्राणभृतां वारं स दूरेण न्यवारयत् ॥ ५० ॥ ___ अन्वयः--अमायिनः मुनिमुख्यस्य संमुखं समायांतं हिंदं माणभृतां वारं सः रेण न्यवारयत् ॥ ५० ॥ ___ अर्थः-(ते) निष्कपटी मुनिराजनी सन्मुख आवता हिंसक प्राणीओना समूहने ते देव दूरथीज अटकावी राखवा लाग्यो.
घमें समीरणीभृय छत्रीभूयोष्णदीधितौ । शिशिरीभूय तप्तोव्यां सांनिध्यं स व्यधान्मुनेः ॥ ५१ ॥ __ अन्वयः-सः धर्म समीरीभूय, उष्ण दीधितौ छत्रीभूय, तप्त ऊया शिशिरीभूय, मुनेः सांनिध्यं व्यधात्. ॥ ५१ ॥
अर्थः-(वळी) ते देव गरमीवखते पवनरूपे थइने, सूर्यना तापवखते छत्ररूप थइने, तथा तपेली जमीनपर शीतल थइने ते मुनिराजनी सेवा करवा लाग्यो. ॥११॥
एवं स विहरन्नाप ग्रामं रामपुराभिधम् । यावत्तावदलंचके नभोगर्भ नभोमणिः ॥ ५२ ॥ ___ अन्वयः-एवं विहरन् यावत् सः रामपुर अभिधं ग्रामं आप, तावत् नभोगर्भ नभोमणिः अलंचके. ॥५२॥ | अर्थः-एरीते विहार करता जेवामां ते मुनिराज रामपुरनामना गाममा आव्या, तेवामा आकाशमंडलने सूर्य शोभावत्रा लाग्यो. |
कुटुम्बिनो धनाख्यस्य धन्या नाम कुटुम्बिनी । त्याज्येनान्नेन दग्धेन तं मुनि प्रत्यलाभयत् ॥ ५३ ॥
अन्वयः--धनाख्यस्य कुटुंबिनः धन्या नाम कुटुंबिनी त्याज्येन दग्धेन अन्नेन तं मुनि प्रत्यलाभयत्. ।। ५३ ॥ अर्थ:-(त्या) धननामना कुटुंबिनी धन्या नामनी कुटुंबिनीए फेंकी देवाना बळेला आहारवडे ते मुनिराजने प्रतिलाभ्या. ॥५३॥

Page Navigation
1 ... 45 46 47 48 49 50