Book Title: Samvar Muni Charitram
Author(s): Vardhamansuri, Hiralal Hansraj
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 38
________________ संवरमुनि चरित्रं सान्वय भाषांतर ।। ३६ ॥ DOCOCCASSROSROSSANSI अन्वयः-इति निश्चित्य शुद्ध आत्मा सः पटुः तौपति शम अमृत समुद्र फार्म च्छटामिः वर्ण राजिभिः माह. ॥ १८॥ . अर्थ:-एम निश्चय करीने निर्मल आत्माचाळा ते चतुर मुनिराज ते बन्ने पुरुषोपते शांतिरूपी अमृतसागरना मोजाओसरखी अक्षरोनी पंक्तिवडे कहेवा लाग्या के, ॥ १८ ॥ मया ध्यानं निशारम्भे समारेभेऽधुनैव च । अधुनैव च तिग्मांशुश्चरत्यम्बरशेखरः ॥ १९ ॥ अन्वयः-मया च अधुना एव निशा आरंभे ध्यानं समारेभे, च अधुना एव अंबर शेखरः तिग्मांशुः चरति. ॥ १९ ॥ अर्थः-में तो हमणाज रात्रिना प्रारंभसमये ध्याननो प्रारंभ कर्यो छे, अने ( एटलामा ) हमणाज आकाशना मुकुट जेत्रो (आ) सूर्य (केम) विचरी रह्यो हशे! ॥ १९ ॥ तत्सत्योऽयमसत्यो वाभ्युदयः कर्मसाक्षिणः । इति संदेहदोलार्तमना नैवान्नमाददे ॥ २० ॥ युग्मम् ॥ अन्वयः-तत् कर्मसाक्षिणः अयं अभ्युदयः सत्यः वा असत्यः ? इति संदेह दोला आर्त मनाः अन्नं नैव आददे. ॥२०॥ युग्मं ॥ अर्थ:-माटे सूर्यनो आ उदय साचो छ ? के खोटो छे ? एरीते संशयथी हीचोळाता मनवाळो (हुं आ) अन्न बिलकुल लेइश नही. गिरेरधिकमाहारं पयोधेरधिकं पयः । जीवोऽग्रहीदहोरात्रमज्ञातेषु भवेष्वपि ॥ २१ ॥ अन्वयः-जीवः अज्ञातेषु भवेषु अहोरात्रं गिरेः अधिकं आहारं, पयोधेः अधिकं पयः अपि अग्रहीत. ॥ २१ ॥ अर्थः-(आ) जीवे अज्ञानी भवोमा रातदहाडो पर्वतथी अधिक आहार, तथा महासागरथी अधिक जल पण ग्रहण करेला छे. KAKAASCRIKANGARORN

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50