Book Title: Samvar Muni Charitram
Author(s): Vardhamansuri, Hiralal Hansraj
Publisher: Hiralal Hansraj
View full book text
________________
सान्वय
चरित्रं
भाषांतर
LOSHIRTOS
॥३४॥
संवरमुनि ! | बहार निकळयो, त्यारे) चीजा (कोइ एक) पुरुषे (तेने) कयुं के, ॥ ११ ॥ || अस्मिन्महामुनौ मुक्तविकल्पे जिनकल्पिनि । कल्प्यमन्नमिदं देहि भिक्षाकालो हि संप्रति ॥ १२ ॥
अन्वयः-मुक्त विकल्पे जिनकल्पिनि अस्मिन् महामुनौ इदं कल्प्यं अन्नं देहि ? हि संपति भिक्षाकालः ॥ १२॥ ॥ ३४॥ अर्थः-(कोइ पण जातना) विकल्पविनाना, तथा जिनकल्पीनी क्रिया करनारा एवा आ महामुनिराजने कल्पे एवं आ अन्न
आप? केमके आ वखते भिक्षा आपवानो समय छे. ॥ १२ ॥ दग्धेनान्नेन दत्तेन क्रोणासि सुकृतं न किम् । कृष्णाङ्गारेण किं लभ्यमानो नादीयते मणिः ॥ १३ ॥
अन्वयः-दग्धेन अन्नेन दत्तेन सुकृतं किं न क्रीणासि ? कृष्ण अंगारेण लभ्यमानः मणिः किं न आदीयते ? ॥ १३ ॥ अर्थ-(आ) बळेलु अन्न आपीने ( तेना बदलामा तुं) पुण्यने शामाटे खरीदतो नथी ? (केमके ) कोलसाने बदले मळतुं मणि शामाटे न लेइयें ? ॥ १३ ॥
इत्यस्य वाक्यमाकर्ण्य प्रहृष्यन्पुलकाश्चितः । इदं प्रभो गृहाणेति सोऽन्नहस्तोऽभ्यधान्मुनिम् ॥ १४ ॥ . अन्वयः-इति अस्य वाक्यं आकर्ण्य प्रहृष्यन् पुलक अंचितः सः ( हे ) प्रभो ! इदं गृहाण ? इति अन्नहस्तः मुनि अभ्यधात्. अर्थ:-एवीरीतनुं तेनुं वचन सामळीने खुशी थतो, तथा रोमांचित थयेलो ते पुरुष, हे भगवन् ! आ ग्रहण करो? एम हाथमा अन्न लेइने ते संवर मुनिने कहेवा लाग्यो. ॥ १४ ॥
SOCIALS

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50