Book Title: Samvar Muni Charitram
Author(s): Vardhamansuri, Hiralal Hansraj
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 35
________________ संवरमुनि चरित्रं ॥ ३३ ॥ अर्थ:---पछी मध्यरात्रिसमये नखोने पण बाळी नाखे एवो थयेल छे पृथ्वीपरनो धूलिनो समूह जेनाथी, एवो कोइक विचित्र प्रकारनो अत्यंत ताप ते मुनिराजने तपाववा लाग्यो. ॥ ८ ॥ किमेतदित्ययं यावद्विभावयति फुल्लदृक् । ललाटंतपतेजस्कं तपनं तावदैक्षत ॥ ९॥ अन्वयः - एतत् किं ? इति यावत् अयं फुल्लदृक् विभावयति, तावत् ललाटंतप तेजस्कं तपनं ऐक्षत. ॥ ९ ॥ अर्थः- आ ते शुं ? एम विचारी जेवामां ते आंखो उघाडीने जुए छे, तेवामां ललाटने तपावी मूके एवा (तीव्र) तेजवाळा सू(मणे ) जोयो. ॥ ९ ॥ पुरस्तुङ्गतरुस्तोमच्छायालीना मलोकत । भुञ्जानजनसंतानामसौ शकटमण्डलीम् ॥ १० ॥ अन्वयः - पुरः तुंग तरु स्तोम च्छाया लीनां, भुंजान जन संतानां शकट मंडलीं असौ अलोकत. ॥ १० ॥ अर्थः- तळी आगळना भागमां उंचां वृक्षोना समूहोनी छायामां छुपायेली, तथा भोजन करती छे लोकोनी पंक्ति ज्यां, एवी गाडीओनी श्रेणिने ते मुनिराजे दीठी. ॥ १० ॥ विहातुमुतं दग्धमन्नं तन्मध्यगो नरः । तदैवात्युत्सुको निर्यन्नरेणान्येन भाषितः ॥ ११ ॥ अन्वयः - तन्मध्यगः नरः तदा एव उध्वृतं दग्धं अन्नं विहातुं अति उत्सुकः निर्यन् अन्येन नरेण भाषितः ॥ ११ ॥ अर्थः-लोकोना ते समूहमानो (कोइ एक ) पुरुष तेज वखते, बघेलं, अने बळी गयेलं अन्न फेंकी देवाने अति उतावळथी सान्वय भाषांतर ॥ ३३ ॥

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50