Book Title: Samvar Muni Charitram
Author(s): Vardhamansuri, Hiralal Hansraj
Publisher: Hiralal Hansraj
View full book text
________________
सान्वय
भाषांतर
।। ३२॥
संवरमुनि अन्वयः-उद्यत विहारस्य, सर्वथा निराहारस्य, सत्ता मात्र शरीरस्य अस्य षण्मासाः व्यतिचक्रमुः ॥५॥
|अर्थ:-उग्र विहारवाळा, तथा बिलकुल आहारविनाना, अने फक्त हयातिरूपज शरीरवाळा, एवा ते मुनिराजना (एरीते) छ चरित्रं
मासो व्यतित थया. ॥ ५॥ | कदापि क्वापि कान्तारे दिनान्ते शान्तचेतनः । तस्थौ धर्मद्विपालानस्तम्भायिततनुर्मुनिः ॥६॥
अन्वयः-कदापि क अपि कांतारे दिनांते शांत चेतनः, धर्म द्विप आलान स्तंभायित तनुः मुनिः तस्थौ. ॥६॥ अर्थः-एक दिवसे क्यांक वनमा सूर्यास्त समये शांत मनवाळा, तथा धर्मरूपी हाथीने बांधवाना स्तंभसरखा (निश्चल) शरीर8 वाळा ते मुनि उभा रह्या. ॥ ६ ॥ | संसारतापनिर्वापसज्जपीयूषमजनम् । अथ प्रापदयं कायोत्सर्गध्यानलयं मुनिः ॥ ७ ॥
अन्वयः-अथ अयं मुनिः संसार ताप निर्वाप सञ्ज पीयुष मजन कायोत्सर्ग ध्यान लयं पापत . ॥ ७॥
अर्थः-पछी ते संवरमुनि संसारना तापने मटाडवामाटे तैयार थयेल छ अमृतनुं स्नान जेमां, एवा कायोत्सर्गना ध्याननी लीहै। नताने प्राप्त थया. ॥ ७ ॥
ततो नखंपचीभूतभूतलक्षोदमण्डलः । तं कोऽप्यतापयत्तापो निशीथसमये महान् ॥ ८॥ अन्वयः-तत: निशीथ समये नखपचीभूत भूतल क्षोद मंडलः कः अपि महान् तापः तं अतापयत् ॥ ८॥
BOSSACCOR

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50