Book Title: Samvar Muni Charitram
Author(s): Vardhamansuri, Hiralal Hansraj
Publisher: Hiralal Hansraj
View full book text
________________
K
चरित्रं
USHIRTS
सान्वय भाषांतर ॥३ ॥
संवरमुनि हा अर्थः-नजीक आवती एवी मुक्तिरूपी स्त्रीमा जाणे आसक्त मनवाळा थया होय नही! तेम ते मुनिराजे मार्गे चालतां तीक्ष्ण |
कांकराने पण तज्यो नही. ॥ ९८॥
खदेहेऽपि निरीहोऽयमिति शुद्धमतिर्यतिः । पुरः स्फुरति सिंहेऽपि सहजा नात्यजद्गतिम् ॥ ९९॥ ॥ ३०॥
अन्वयः-इति व देहे अपि निरीहः अयं शुद्धमतिः यतिः पुरः सिंहे स्फुरति अपि सहजा गतिं न अत्यजत् ॥ ९९ ॥
अर्थः-रीते पोताना शरीरनी पण ममताविनाना आ निर्मल बुद्धिवाळा मुनिए आगळ सिंह आवीने उभो रहेता पण (पो. तानी) स्वाभाविक गतिनो त्याग कर्यों नही. ॥ ९९॥ कदाचित्क्वचिदौचित्यचतुरेढौंकितं नरैः । स धीरस्तुषसौवीरतक्रायं त्याज्यमग्रहीत् ॥ १० ॥
अन्वयः-सः धीरः कदाचित् क्वचित् ओचित्य चतुरैः नरैः ढोकितं, त्याज्यं तुष सौवीर तकाद्यं अग्रहीत. ॥१०॥ अर्थः-ते धैर्यवान संवरमुनि कोइक समये, क्यांक योग्यतामां निपुण, एवा पुरुषोए आपेला, अने फेंकी देवालायक, एवां (धान्यना) फोतरांनी कांजी अथवा छाशआदिक (आहारमाटे) ग्रहण करता. ॥ १० ॥
एवमप्रतिबद्धेन स्वविहारक्रमेण सः । प्रतिकर्मविमुक्ताङ्गो निन्ये धात्री पवित्रताम् ॥१॥ ___ अन्वयः-एवं अप्रतिबद्धेन स्वविहार क्रमेण प्रतिकर्म विमुक्त अंगः सः धात्री पवित्रतां निन्ये. ॥१॥ अर्थः-परीते पोताना अस्खलित विहारना क्रमथी, शरीरमाटे कोइ पण जातनी दरकार राख्याविना, ते मुनिराज पृथ्वीने पा
DASHUSHIA

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50