Book Title: Samvar Muni Charitram
Author(s): Vardhamansuri, Hiralal Hansraj
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 33
________________ संवरमुनि चरित्र ॥ ३१ ॥ वन करवा लाग्या ॥ १ ॥ एवं विहरतस्तस्य गते काले कियत्यपि । अभूल्लाभान्तरायस्योदयः कश्चन कर्मणः ॥ २ ॥ अन्वयः - एवं विहरतः तस्य कियति अपि काले गते लाभ अंतरायस्य कर्मणः कश्चन उदयः अभूत्. ॥ २ ॥ अर्थ :- एते विहार करतांथकां ते मुनिराजने केटलोक समय वीत्यावाद लाभांतराय कर्मनो कोइक उदय प्रगट थयो ।। २ ।। rafaa लभते भिक्षामकल्प्यां क्वापि नेच्छति । कल्प्यमानामपि क्वापि नादतेऽन्यैरपेक्षिताम् ॥ ३ ॥ अन्वयः - क्वचित् भिक्षां न लभते का अपि अकल्प्यां न इच्छति, कव अपि कल्प्यमानां अपि अन्यैः अपेक्षितां न आदते. अर्थः- तेमने क्यांक भिक्षा मलतीज नथी, वळी क्यांक न कल्पे एवी होवाथी ते माटे ते इच्छा करता नथी, वळी क्योंक कल्पे एवी होवा छपण, ने बीजा भिक्षुओोमाटेनी होवाथी, तेवी भिक्षा पण ते लेता नथी. ॥ ३ ॥ इत्थं यथा यथा क्लिष्टो हृष्टः सोऽभूत्तथा तथा । क्षयो हि कर्मणां मङ्क्षु मुनीनामुत्सवो महान् ॥ ४ ॥ अन्वयः - इत्थं सः यथा यथा क्लिष्टः तथा तथा हृष्टः अभूत् हि कर्मणां क्षयः मंक्षु मुनीनां महान् उत्सवः ॥ ४ ॥ अर्थ :- एरीते ते मुनिराजने जेम जेम परीषह थतो गयो, तेम तेम ते खुशी थवा लाग्या, केमके कर्मोनो क्षय, ए खरेखर मुनिओने महान् उत्सव रूप थइ पडे छे । ४ ॥ अस्योद्यतविहारस्य निराहारस्य सर्वथा । सत्तामात्रशरीरस्य षण्मासा व्यतिचक्रमुः ॥ ५ ॥ ऋत 6+++++ ত सान्वयः भाषांतर ।।- ३१।।

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50