SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ सान्वय चरित्रं भाषांतर LOSHIRTOS ॥३४॥ संवरमुनि ! | बहार निकळयो, त्यारे) चीजा (कोइ एक) पुरुषे (तेने) कयुं के, ॥ ११ ॥ || अस्मिन्महामुनौ मुक्तविकल्पे जिनकल्पिनि । कल्प्यमन्नमिदं देहि भिक्षाकालो हि संप्रति ॥ १२ ॥ अन्वयः-मुक्त विकल्पे जिनकल्पिनि अस्मिन् महामुनौ इदं कल्प्यं अन्नं देहि ? हि संपति भिक्षाकालः ॥ १२॥ ॥ ३४॥ अर्थः-(कोइ पण जातना) विकल्पविनाना, तथा जिनकल्पीनी क्रिया करनारा एवा आ महामुनिराजने कल्पे एवं आ अन्न आप? केमके आ वखते भिक्षा आपवानो समय छे. ॥ १२ ॥ दग्धेनान्नेन दत्तेन क्रोणासि सुकृतं न किम् । कृष्णाङ्गारेण किं लभ्यमानो नादीयते मणिः ॥ १३ ॥ अन्वयः-दग्धेन अन्नेन दत्तेन सुकृतं किं न क्रीणासि ? कृष्ण अंगारेण लभ्यमानः मणिः किं न आदीयते ? ॥ १३ ॥ अर्थ-(आ) बळेलु अन्न आपीने ( तेना बदलामा तुं) पुण्यने शामाटे खरीदतो नथी ? (केमके ) कोलसाने बदले मळतुं मणि शामाटे न लेइयें ? ॥ १३ ॥ इत्यस्य वाक्यमाकर्ण्य प्रहृष्यन्पुलकाश्चितः । इदं प्रभो गृहाणेति सोऽन्नहस्तोऽभ्यधान्मुनिम् ॥ १४ ॥ . अन्वयः-इति अस्य वाक्यं आकर्ण्य प्रहृष्यन् पुलक अंचितः सः ( हे ) प्रभो ! इदं गृहाण ? इति अन्नहस्तः मुनि अभ्यधात्. अर्थ:-एवीरीतनुं तेनुं वचन सामळीने खुशी थतो, तथा रोमांचित थयेलो ते पुरुष, हे भगवन् ! आ ग्रहण करो? एम हाथमा अन्न लेइने ते संवर मुनिने कहेवा लाग्यो. ॥ १४ ॥ SOCIALS
SR No.022764
Book TitleSamvar Muni Charitram
Original Sutra AuthorN/A
AuthorVardhamansuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1928
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy