Book Title: Samvar Muni Charitram
Author(s): Vardhamansuri, Hiralal Hansraj
Publisher: Hiralal Hansraj
Catalog link: https://jainqq.org/explore/022764/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ DelBIBIBICICIBIBISISISIBIFIEISIZISIES 00228000 // श्रीजिनाय न्म्ः॥ ( सान्वयं गूर्जरभाषांतरसहितं च) ॥ श्रीसंवरमुनि चरित्रं ॥ ( मूलकर्ता-श्रीवर्धमानसूरिः) अन्वय सहित भाषांतर करनार तथा छपावी प्रसिद्ध करनार-पंडित श्रावक हीरालाल हंसराज. ( आ ग्रंथना अन्वय तथा भाषांतरना प्रसिद्ध कर्ताए सर्व हक स्वाधिन राख्या छे) विक्रम संवत् 1984 kimata ru. 1-12-0 0ee091830 BESEASSESSESSEE Page #2 -------------------------------------------------------------------------- Page #3 -------------------------------------------------------------------------- ________________ संवरमुनि सान्वय चरित्रं भाषांतर ॥shriijinaay नमः ॥ ( श्रीचारित्रविजयगुरुभ्यो नमः) (सान्वयं गूर्जरभाषांतरसहितं च) ॥ श्रीसंवरमुनिचरित्रं प्रारभ्यते ॥ (मूलकर्ता-श्रीवर्धमानसूरिः) अन्वय तथा गुजराती भाषांतर कर्ता-पंडित श्रावक हीरालाल हंसराज-जामनगरवाळा सत्कर्माभ्युदये हेतुं शीलं सेव्यमिदं सताम् । दुःकर्मदारि सत्कर्मकारि सेव्यतमं तपः ॥ 1 ॥ अन्वयः-सत्कर्म अभ्युदये हेतुं इदं शीलं सतां सेव्यं, दुःकर्म दारि, सत्कर्म कारि तपः सेव्यतम. ॥ 1 ॥ अर्थः-उत्तम कर्मोना अभ्युदयमाटे कारणरूप आ शीलने सज्जनोए सेववं, तथा दुष्कर्मोनो विनाश करनारो, अने सत्कर्मोने करनारो तप विशेष प्रकारे सेववो. ॥ 1 ॥ NAGARIHAR Page #4 -------------------------------------------------------------------------- ________________ संवरमुनि चरित्रं ॥ 2 ॥ अनादिसिद्धदुःकर्मद्वेषिसंघातघातकम् । इदमाद्रियते धीरैः खड्गधारोपमं तपः ॥ 2 ॥ अन्वयः - अनादि सिद्ध दुःकर्म द्वेषि संघात घातकं, खड्गधारा उपमं इदं तपः धीरैः आद्रियते ॥ 2 ॥ अर्थः - अनादिकाळथी प्रगटेलां दुष्कर्मोरूपी शत्रुओना समूहनो नाश करनारो, अने तलवारनी धारासरखो आ तप धैर्यवंतो करी शके छे. ॥ 2 ॥ ज्ञानचक्षुषि नैर्मल्यं तत्त्वातत्त्वावलोकनम् । तपस्तपनवदत्ते तमः शमनतः सताम् ॥ 3 ॥ अन्वयः - तपः तपनवत् तमः शमनतः सतां ज्ञान चक्षुषि नैर्मल्यं तव अतत्व अवलोकनं दत्ते. ॥ 3 ॥ अर्थः- तप छे ते सूर्यनीपेठे अज्ञानरूपी अंधकारने दूर करीने सज्जनोने ज्ञानरूपी चक्षुमां निर्मलता ( आपीने ) तत्व तथा अतवने देखाडी आपे छे. ॥ 3 ॥ कर्मैधांसि दहन्पुष्टस्तपोवह्निरयं नवः । हरते देहिनां दाहं यः संसारसमुद्भवम् ॥ 4 ॥ अन्वयः - कर्म एवांसि दहन् पुष्टः अयं तपः वह्निः नवः, यः देहिनां संसार समुद्भवं दाहं हरते. ॥ 4 ॥ अर्थः-कर्मोरूपी काष्टोने बाळीने वृद्धि पामेलो आ तपरूपी अग्नि (खरेखर ) आश्चर्य उपजावनारो छे, केमके जे प्राणीओने संसारथी उत्पन्न थयेला तापने दूर करे छे ! ॥ 4 ॥ 664 सान्वय भाषांतर ॥ 2 ॥ Page #5 -------------------------------------------------------------------------- ________________ संवरमुनि सान्वय भाषांतर चरित्रं. तत्तपः सेव्यतां दक्षा दुःकर्मक्षालनोदकम् । यत्सेवया रयादेव सेव्योऽभूद् भुवि संवरः ॥ 5 ॥ / अन्वयः-तत (हे) दक्षाः! दकर्म क्षालन उदकं तपः सेव्यतां 1 यत सेवया संवरः रयात एव भुवि सेव्यः अभूतः ॥ 5 ॥ का अर्थः-माटे हे चतुर मनुष्यो ! दुष्कर्मोंने धोड नाखवामाटे जलसरखा तपर्नु तमो सेवन करो? के जे तप सेववाथी संवरनामना मुनि पृथ्वीपर सेवाने पात्र थया. ॥ 5 ॥ तथाहि हृदयग्राहिगुणसागरनागरा । जम्बूद्वीपेऽस्त्ययोध्या पूर्भरतक्षेत्रभूषणम् ॥ 6 ॥ अन्वयः-तथाहि-जंबूद्वीपे हृदय ग्राहि गुण सागर नागरा, भरत क्षेत्र भूषणं अयोध्या पूः अस्ति. ॥ 6 ॥ अर्थ:-ते संवरमुनिनु उदाहरण कहे छे-जंबूनामना द्वीपमा हृदयन आकर्षण करनारा गुणोना महासागरसरखा नागरिकोवाळी, तथा भरतक्षेत्रना अलंकारसरखी अयोध्यानामनी नगरी छे. ॥ 6 ॥ इहाजनि महोजानिर्महासेन इति श्रुतः । चिन्तामणिषु यदानं श्रियो बिम्बमिवेक्ष्यत ॥ 7 ॥ अन्वयः-इह महासेनः इति श्रुतः महीजानिः अजनि, यत दानं श्रियः वि इव चिंतामणिषु अक्ष्यत. ॥ 7 ॥ अर्थः-ते नगरमा महासेननामनो प्रख्यात राजा हतो, के जेनुं दान लक्ष्मीना प्रतिबिंचनीपेठे चिंतामणिओमा देखातुं हतुं. ॥ 7 ॥ अभूद् भूपस्य मान्योऽस्य सार्थेशो धनदाभिधः । मुर्ता वृषा इव वृषा रेजुर्यस्य धनार्जने ॥ 8 ॥ अन्वयः-अस्य भूपस्य मान्यः धनद अमिधः सार्थ ईशः अभूत, यस्य वृषाः धन अर्जने मूर्ताः वृषाः इव रेजुः ॥ 8 ॥ GRASSASS Page #6 -------------------------------------------------------------------------- ________________ सान्वय चरित्रं भाषांतर संवरमुनि ! TU अर्थः-ते राजानी मानीतो धनदनामे (एक) सार्थपति हतो, के जेनी मालीकीना बळदो द्रव्य उपार्जन करवामां जाणे श रीरधारी धर्मो होय नही! तेम शोभता हता. ॥ 8 ॥ धनश्रीरिति तस्यासीत्प्रेयसी श्रेयसी गुणैः । बभौ प्रथमसख्यस्य या तीर्थं ruupshiilyoH॥9|| // 4 // 4 अन्वयः-तस्य गुणैः श्रेयसी धनश्रीः इति प्रेयसी आसीत्, या रूप शीलयोः प्रथम सख्यस्य तीर्थ बभौ. ॥ 9 ॥ अर्थः-ते सार्थवाहने गुणोथी मनोहर धनश्री नामनी स्त्री हती, के जे रूप अने शीलनी प्रथम मित्राइना तीर्थ (संगम) तरीके । शोभती हती. ( अर्थात् अनुपम रूप अने शीलवडे ते शोभती हती.) ॥ 9 ॥ दुर्गतेर्निर्गतः कोऽपि जीवः पीव्र्दुःकृत्ः। कैश्चिद्भाग्यैरभाग्यानां तस्या गर्भमवातरत् ॥ 10 ॥ अन्वयः-दुर्गतेः निर्गतः, पीवर दुःकृतः कः अपि जीवः अभाग्यानां कैश्चित भाग्यैः तस्याः गर्भ अवातरत् ॥ 10 ॥ अर्थः-दुर्गतिमाथी निकळेलो, तथा घणा दुष्कर्मोवाळो कोइक जीव अभाग्योना केटलांक भाग्योवडे तेणीना गर्भमा । उत्पन्न थयो. ॥ 10 ॥ शके पांशुजुषि क्ष्मायां मुण्डिता खण्डितांशुका । इत्यस्या गर्भनिर्भाग्यैर्दुःखदो दोहदोऽजनि ॥ 11 ॥ ____ अन्वयः-मुंडिता खंडित अंशुका पांशुजुषि क्ष्मायां शये, इति अस्याः गर्भ निर्भाग्यैः दुःखदः दोहदः अजनि. ॥ 11 ॥ अर्थः-(मस्तक) मुंडावीने, फाटां त्रुटो कपडा पेहेरी धुडथी भरेली जमीनपर हुं शयन करुं, एरीतनो तेणीने गर्भना अभाग्योथी KALIGANGARGANISAPANA SAKACANCIESCARRIGANGANA Page #7 -------------------------------------------------------------------------- ________________ सान्वर भाषांतर KESKUSESSE संवरमुनि ॥ दुःखदाइ दोहलो उत्पन्न थयो. ॥ 11 ॥ चरित्रं 1 नाविष्करिष्ये निःशेषद्रोहदं दोहदं क्वचित् । अपत्यमेनमुत्पन्नमेव त्यक्ष्यामि च क्षणात् ॥ 12 ॥ इति ध्यानवती यावदिनानि गमयत्यसो । तावद्विधिनियोगेन धनदो निधनं ययौ ॥ 13 ॥ युग्मम् ॥ अन्वयः-निःशेष द्रोहदं दोहदं कचित् न आविष्करिष्ये, च एनं अपत्यं उत्पन्न एव क्षगात् त्यक्ष्यामि, ॥ 12 ॥ इति । ध्यानवती असौ यावत् दिनानि गमयति, तावत् विधिनियोगेन धनदः निधनं ययौ. ॥ 13 ॥ युग्मं ॥ अर्थः-सर्वदुःख आपनारो (A) दोहलो क्यायें (हु ) प्रगट करीश नही, तेमज आ बाळकने उत्पन्न थतांज तुरत तजी देश, ॥ 12 ॥ एम विचारती एवी ते धनश्री जेवामां दिवसो व्यतीत करे छे, तेवामां कर्मयोगे ते धनद सार्थवाह मरण । पाम्यो ॥ 13 ॥ युग्मं ॥ धनं यद्यस्य हस्तेऽभूत्ततेन जगृहेऽखिलम् । दोहदोऽस्याः स्वभावेन पूर्णस्तुणतरस्ततः ॥ 14 ॥ अन्वयः-यद् धनं यस्य हस्ते अभृत् तत् तेन अखिलं जगृहे, ततः अस्याः दोहदः स्वभावेन तूर्णताः पूर्णः ॥ 14 ॥ अर्थः जे धन जेना हाथमा हतुं, ते ते माणसे सघळू पचावी पाड्यु, अने तेथी तेणीनो दोहलो स्वभावथीज वधारे जलदी पूर्ण थयो. पूर्णैर्दुर्दिवसैस्तस्या जातः पातकवान् सुतः । पिङ्गाक्षिकेशः कृष्णाङ्गः कुब्जो न्युब्जः खरखरः ॥ 15 ॥ | 5-55-56-445 44 44444 SASTOSOPHIC Page #8 -------------------------------------------------------------------------- ________________ चरित्रं संवरमुनि । TU अन्वयः-पूर्णः दुर्दिवसैः तस्याः पातकवान् , पिंग अक्षि केशः, कृष्ण अंगः, कुब्जः, न्युजः, खरस्वरः सुतः जातः ॥ 15 ॥ ॥ सान्वय अर्थः-दुःखी दिवसो संपूर्ण थयाबाद तेणीने पापी, पीळां नेत्रो तथा केशोवाळो, श्याम शरीरवाळो, कुबडो, कदरूपो तथा गधे भाषांतर डाजेवा स्वरवाळो पुत्र उत्पन्न थयो. ॥ 15 ॥ सदुःखा सूतिरोगार्ता मुक्ता परिजनेन सा । ईदृग्गात्रे सुते जातमात्रे तत्र मृता ततः ॥ 16 ॥ अन्वयः-सदुःखा, भूति रोग आर्ता सा परिजनेन मुक्ता, ततः ईदृग् गात्रे तत्र सुने जातमात्रे मृता. ॥ 86 ॥ अर्थः-दुःखणी, तथा प्रसूतिना रोगथी पीडायेली एवी ते धनश्रीनी ( तेणीना ) परिवारे ( कई ) सारवार करी नही, अने तेथी आवां कदरूपां शरीरवाळो ते पुत्र जन्मतान ते मृत्यु पामी. ॥ 16 ॥ तस्या दत्तः शिखी तुल्यजातिभिः प्रातिवेश्मकैः । पयांसि कृपया सोऽपि पायितः प्राणितश्च तैः ॥ 17 ॥ अन्वयः-तुल्य जातिभिः पातिवेश्मकैः तस्याः शिखी दत, च सः अपि तैः कृपया पयांसि पायितः माणितः ॥ 17 ॥ | अर्थः-नातीला पाडोशीओए तेणीनो अग्निसंस्कार कर्यो, तथा ते बाळकने पण ते ओए दया लावी, द्ध पाइने उछेओ. ॥ 17 ॥ उत्पन्नेनामुना सर्व श्रीकुटुम्बादि संवृतम् । ततः संवर इत्यस्य जनैर्नाम विनिर्ममे ॥ 18 ॥ अन्वयः-अमुना उत्पन्नेन श्रीकुटुंब आदि सर्व संवृतं, ततः जनैः " संवर" इति अस्य नाम विनिर्ममे. ॥ 18 ॥ | अर्थ:-आना जन्मथीज लक्ष्मी तथा कुटुंब आदिक सर्व संवृत एटले नष्ट थयुं छे, तेथी लोकोए "संवर" एवं ते बाळकनुं 51 Page #9 -------------------------------------------------------------------------- ________________ सान्वय चरित्र भाषांतर संवरमुनि ॥ नाप राख्यु. ॥ 18 ॥ 1 अज्ञानजनदुर्वाक्यताडनैर्ववृधेऽधिकम् । ग्रीष्मवातरजःपातैर्यवासक इवासकौ ॥ 19 ॥ ___ अन्वयः-ग्रीष्म वात रजः पातैः यवासकः इव असको अज्ञान जन दुर्वाक्य ताडनैः अधिकं ववृधे. ॥ 19 ॥ अर्थः-ग्रीष्मऋतुना वायुथी उडेली रज पडवायी जेम जवासो वृद्धि पामे, तेम आ संवर अज्ञानी लोकोनी गाळो, तथा ताड&| नथी अधिक वृद्धि पामवा लाग्यो. ॥ 19 ॥ वैरूप्यमेव तस्याभूत्पत्तने वर्तनं shishoH। विटानां विटविद्यैव जीवनं जायते यतः ॥ 20 ॥ ___अन्वयः-तस्य शिशोः वैरूप्यं एव पत्तने वर्तनं अभूत, यतः विटानां विटविद्या एवं जीवनं जायते ॥ 20 ॥ अर्थः-ते बाळकनु कदरूपापणुंज नगरमा ( तेनी) आजीविकारूप थै पा, केमके ठगोनी ठगविद्याज ( तेओनी ) आजीविकारूप थाय छे. ॥ 20 ॥ तारुण्येनापि वैरूप्यं हृतं नास्य मनागपि । लेष्टुं वैकटिको यस्मादुत्तेजयितुमक्षमः ॥ 21 ॥ अन्वयः-तारुण्येन अपि अस्य मनाक् अपि वैरूप्यं न हृतं, यस्मात् वैकटिक: लेष्टुं उत्तेजयितुं अक्षमः. ॥ 21 / / अर्थः-युवावस्थाए पण तेनुं जरा पण कदरूपापणु दूर कयु नही, केमके मणिर (पण कई ) ढेफांने चळकतुं करवाने समर्थ 8| थै शकतो नथी. ॥ 21 ॥ LEARNAGAR TRACCIEOGAR narrara Page #10 -------------------------------------------------------------------------- ________________ सान्वय भाषांतर संवरमुनि ! 8| उलूक इव काकोलैलोलैः कोलाहलोल्बणैः । पुरि भ्राम्यन्नसो डिम्भैः संभूय स्माभिभूयते ॥ 22 ॥ चरित्रं अन्वयः-..-लोले कोलाहल उल्वणेः काकोलैः उलूकः इव परि भ्राम्यन अमो डिभैः संभय अभिभय तेम्म. ॥ 22 ॥ अर्थ:-दोडता तथा अत्यंत कोलाहल करता कागडाओ जेम घूवडने संतापे छे, तेम नगरमां भमता एवा ते संवरने छोकरांओ । / 8 / / एकठा थैने संतापवा लाग्या. ॥ 22 ॥ दुर्बलानां बलं राजकुलमित्येष चिन्तयन् । तत्र चेद्याति तद्राजपुत्रकैः पोड्यतेऽभितः ॥ 23 ॥ | अन्वयः-दुर्बलानां राजकुलं बलं, इति चिंतयन् एषः चेत् तत्र याति, तत् राजपुत्रकैः अभितः पीड्य ते. / / 23 / / अर्थः-नवळाओमाटे राजकुलनुं बल होय छे, एम विचारी ने जो ते त्यां जाय, तो राजपुत्रो (त्या) तेने चोतरफयी संतापता हता. | खेदात्त्यक्तपुरोऽताडि पथिकैः पथि कैर्न सः । ग्राम्यइआमे विशल्लेष्टुयष्टिमुष्टिभिरप्यथ ॥ 24 ॥ अन्वयः-खेदात त्यक्तपुरः सः पथि कैः पथिकैः न अताडि ? अथ ग्रामे विशन् ग्राम्यः अपि लेष्टु यष्टि मुष्टिभिः (अताडि) अर्थः-कंटाळीने तजेलं छे नगर जेणे, एवा ते संवरने मार्गमां कया पंथीओए न मार्यो ? (अर्थात् सर्वेए मार्यो.) वळो ( कोइ) | गामडामा दाखल थतां गामडीआओ पण (तेने) पत्थर, लाकडी तथा मुष्टि भोवडे प्रहार करवा लाग्या. ॥ 24 ॥ | इत्यसौ सर्वतः सर्वैरप्यत्यर्थं कदर्थितः । निचितं चिन्तयामास निःश्वासोच्छ्वसिताननः ॥ 25 ॥ BOARREARRIGATIONLINE RANGALOREGAORR-SCRECORPORA Page #11 -------------------------------------------------------------------------- ________________ संवरमुनि चरित्रं । / 9 / / अन्वयः - इति सर्वतः सर्वैः अपि अत्यर्थं कदर्थितः असौ निःश्वास उच्छवसित आननः निचितं चिंतयामास ॥ 25 ॥ अर्थः- ए रीते सर्व जगोए सर्व लोकोथी अत्यंत संताप पामेलो ते संबर निःश्वासोथी सूजेला ( झांखा) मुखवाळो थयोथको कंटाळीने विचारखा लाग्यो के, / / 25 / / धन्या वन्या मृगास्तेऽपि पक्षिणस्तेऽपि दक्षिणाः । विशन्त्यपि न ये कर्मदानवे मानवे जने ॥ 26 ॥ अन्वयः - ते वन्याः मृगाः अपि धन्याः, ते पक्षिणः अपि दक्षिणाः, ये कर्म दानवे मानवे जने विशंति अपि न ॥ 26 ॥ अर्थः- ते वनवासी हरिणो पण भाग्यशाली छे, तथा ( वनमां वसनारा ) ते पक्षिओ पण बुद्धिवानो छे, के जेओ राक्षसी कार्य करनारी मनुष्यजातिना समागममांज आवता नथी. ॥ 26 ॥ अहमप्यहते स्थाने मानवैर्यामि सर्वथा । इति ध्यायन्नयं कापि कान्तारे सत्वरं ययौ ॥ 27 ॥ अन्वय- अहं अपि सर्वथा मानवैः अहते स्थाने यामि, इति ध्यायन् अयं सत्वरं k अपि कांतारे ययौ । / 27 / / अर्थ : - ( माटे ) हुं पण बीलकुल मनुष्योनी हस्तोविनाना स्थानमा जाउं एम विचारी ते संवर एकदम कोइक उज्जड जंगलमां चाल्यो गयो. / / 27 / / त्यक्तजातिविरोधेन जातबोधेन साश्रुणा । मृगवर्गेण संवयमाणपर्यन्तभृतः ॥ 28 ॥ अमुना शमिनां मध्ये सिद्धसेनो मुनीश्वरः । स्वाध्यायध्वनिमाधुर्य वश्यविश्वो व्यलोक्यत ॥ 29 ॥ सान्वय भाषांतर ॥ 9 ॥ Page #12 -------------------------------------------------------------------------- ________________ सान्वय संवरमुनि चरित्रं भाषांतर ॥ 10 ॥ ॥ 10 // ARREHENDRA अन्वयः-त्यक्त जाति विरोधेन, जात बोधेन, साश्रुणा मृगवर्गेण संवर्यमाण पर्यत भूतलः, ॥ 28 / खाध्याय ध्वनि मा धुर्य वश्य विश्वः, शमिनां मध्ये सिद्धसेनः मुनीश्वरः अमुना व्यलोक्यत. ॥ 29 ॥ युग्मं । / __ अर्थः-तजेल छे जातिवैर जेणे, बोध पामेला, तथा ( आंखोमां ) अश्रुओवाळा एवा हरिणोनो समूह जेनी आसपासनी जमीनपर गोठवाइने बेशी गयो छे, एवा, ॥ 28 ॥ तथा स्वाध्यायनी ध्वनिनी मीठाशथी वश थयेल छे जगत जेने एत्रा, अने मुनि ओनी बच्चे बेठेला, एवा श्रीसिद्धसेन नामना मुनिराजने तेणे जोया. / / 29 / युग्मं ॥ आगच्छागच्छ वत्स त्वमिति तं यतिनां पतिः । वर्णैः कर्णेकपीयूषंगण्डूषैः स्वयमाह्वयत् ॥ 30 ॥ ____ अन्वयः-(हे) वत्स! त्वं आगच्छ ? आगच्छ ? इति यतिनां पतिः स्वयं कर्ण एक पीयूष गंडूषैः वर्णैः तं आहयत्. ॥ 30 ॥ TU अर्थ-हे वत्स ! तुं आव? आव? ए रीते ते मुनिराजे पोते कोमा एक अमृतना कोगळासरखा अक्षरोवडे तेने बोलाव्यो. ___ अहो उक्तिरपूर्वास्य ध्यात्वेति पदयोर्यतेः । स निपत्य पराभूतः सुतः पितुरिवारुदत् ॥ 31 ॥ अन्वयः-अहो ! अस्य उक्तिः अपूर्वा, इति ध्यात्वा पराभूतः सुतः पितुः इव यतेः पदयोः निपत्य सः अरुदत् ॥ 31 ॥ अर्थ:-अहो ! आ मुनिराजनी वाणी अपूर्व छे ! एमविचारीने पराभव पामेलो पुत्र जेम पितापासे, तेम ते मुनिराजना caraNomAPI पडीने ते रडवा लाग्यो. ॥ 31 ॥ | संभाष्य मुनिना पृष्टः संनिकृष्टफलोदयः । अथाचष्ट निजं कष्टचरितं परितोऽपि सः ॥ 32 ॥ Page #13 -------------------------------------------------------------------------- ________________ सान्वय 5+5=5 भाषांतर । / 11 ॥ संवरमुनि अन्वयः-अथ मुनिना संभाष्य पृष्टः संनिकृष्ट फल उदयः सः निजं परितः अपि कष्ट चरितं आचष्ट. ॥ 32 ॥ अर्थः-पछी ते मुनिराजे मिष्ट वचनोवडे बोलावीने पूछवाथी नजीक छे फलनो उदय जेनो एवा ते संवरे ( पोतानुं) सर्वथा चरित्रं । प्रकारे दुःखदाइ चरित्र कही संभळाव्यु. ॥ 32 ॥ ॥ 11 // अथादिशदसौ साधुस्तमुद्दिश्य दयाशयः । प्रीणयन्सर्वसत्त्वानि तथ्यैककवचं वचः ॥ 33 ॥ ___ अन्वयः- अथ दयाशयः असौ साधुः सर्व सत्त्वानि प्रीणयन् तं उद्दिश्य तथ्य एक कवचं वचः आदिशत् ॥ 33 ॥ | अर्थः-पछी द्यान्। स्थानरूप एवा ते साधुए सर्व जीवोने खुशी करता थकां ते संवरने उद्देशीने सत्यनाज एक बखतर सरखं वचन कर्जा के, ॥ 33 ॥ कियन्मात्रमिदं दुःखमत्र तेऽस्ति नृजन्मनि । सहन्तेऽमो यथात्मानोऽनन्तं दुःखं तथा शृणु ॥ 34 ॥ ___ अन्वयः-अत्र नृजन्मनि ते इदं दुःखं कियन्मानं अस्ति ? अमी आत्मानः यथा अनंत दुःख सोते, तथा शृणु? ॥ 34 ॥ अर्थः-A मनुष्यजन्ममा तारं आ दुःख । हिसाबमा छे ? आ जीवो जे अनंतां दुःखो महन करे छे, ते तु सांभळ ? ॥ 34 कषायविषयासक्तः सक्तः प्राणिवधादिषु । तदर्जयति दुःकर्म येन जन्तुर्भवान्तरे ॥ 35 ॥ 18 भेदनच्छेदनोत्तप्तत्रपुपानासिपत्रजैः । क्षेत्रजैश्च महादुःखे पोड्यते नरकेष्वसो ॥ 36 ॥ युग्मम् ॥ HAGRAAAAAESS +5+5+5+5+5+4= Page #14 -------------------------------------------------------------------------- ________________ संवरमुनि ! अन्वयः-कषाय विषय आसक्तः, प्राणिवध आदिषु सक्तः जंतुः तत् दुःकर्म अर्जयति, येन भवांतरे ॥ 35 ॥ असौ नरकेषु ॥ सान्वय भेदन, च्छेदन, उत्तप्त पुपान, असिपत्रः, च क्षेत्रजैः महादुःखैः पीड्यते. ॥ 33 ॥ युग्मं । / चरित्रं भाषांतर अर्थः-कषायो अने विषयोमा आसक्त थयेलो, तथा जीवहिंसा आदिक पापोमां लीन थयेलो प्राणी एवं तो दुष्कर्म उपार्जन करे ॥ 12 ॥ छे, के, जेथी भवांतरमां, ॥ 35 ॥ ते पाणी नरकोनी अंदर, भेदन, छेदन, तपावेला सीसानु पान, तथा तलवारना विदारणथी उत्पन्न थयेलो, तेमज क्षेत्रसंबंधि महान दुःखोवडे पीडित थाय छे. ॥ 32 ॥ युग्मं । / लब्धतिर्यग्भवोऽप्येष जलस्थलनभोगतिः । व्यथ्यतेऽत्यर्थमात्मायमौष्णशीतानिलानलैः ॥ 37 ॥ ____ अन्वयः-लब्ध तिर्यम्भवः, जल स्थल नभः गतिः अपि एष अवं आत्मा औष्ण शीत अनिल अनलैः अत्यर्थ व्यथ्यते. ॥ 3 ॥ अर्थ:-तिर्यचनो भव पामेलो, तथा जल, पृथ्वी अने आकाशमां गमन करनारो, एवो पण ते आ जीव गरमी, ठंडी, वायु तथा अग्निवडे अत्यंत पीडा पामे छे. ॥ 37 ॥ Fmartyatve'pi महरोगनैःस्त्यदास्यवियोगजैः । duHkhaida'dahyate जन्तु रकप्रतिहस्तकैः ॥ 38 ॥ __अन्वयः-मर्त्यत्वे अपि जंतुः नारक प्रतिहस्तकैः महारोग नैःस्व्य दास्य वियोगजैः दुःखैः दंदह्य ते. ॥ 38 ॥ अर्थः-मनुष्यभवमा पण पाणी नारकीजेवांज महोटा रोगो, निर्धनता, नोकरी तथा वियोगथी उत्पन्न थयेला दुःखोवडे वळतोज रहेछे. 13 किल्बिस्स्किण्क्राल्प्र्धिभावात्क्रुद्धेन्द्र्व्ज्र्त्ः। युद्धाच्यवनाजीवो देवत्वेऽपि न सौख्यभाक् ॥ 39 ॥ HARREGARCARRORA Page #15 -------------------------------------------------------------------------- ________________ सान्वय भाषांतर +4+5 E34 S ॥ 13 // 4 संवरमुनि । अन्वयः-देवत्वे अपि जीवः किल्बिष किंकर अल्प ऋद्धि भावात् , क्रुद्ध इन्द्र वज्रतः, युद्ध ईयां च्यवनात् सौख्यभाक् न. | चरित्रं अर्थः-देवभवमा पण जीव किल्विष एटले हलकी जातिना देवपणाथी, नोकरपणाथी, तथा अल्प समृद्धिपणाथी क्रोध पामेला इन्द्रना वज्रथी, युद्धथी, (परस्परनी) अदेखाइथी, तथा च्यवनपणाथी सुखी होइ शकतो नथी. ॥ 39 ॥ एवं कर्मविपाकोऽस्मिन्भवे जीवान्कदर्थयेत । लक्ष्यन्तेऽस्य फलान्येव न स्वरूपं jnairytH॥40॥ ___ अन्वयः- एवं कर्म विपाकः अस्मिन भवे जीवान कदर्थयेत , यतः जनैः अस्य फलानि एव लक्ष्यंते, स्वरूपं न. ॥ 40 ॥ अर्थः-एरीते कर्मोनो विपाक आ भवमा जीवोने दुःख आपे छ, केमके लोको ते कर्मविपाकना फलनेज जाणे छे, परंतु तेनुं स्वरूप जाणता नथी. ॥ 40 ॥ माहात्म्यं ध्यानयोगानां सामर्थ्य परमात्मनाम् । विपाकं कर्मणां वेत्ति न सर्वज्ञं विनापरः ॥ 41 ॥ अन्वयः-ध्यान योगानां माहात्म्यं, परमात्मनां सामर्थ्य, कर्मणां विपाकं सर्वज्ञ विना अपरः न वेत्ति. ॥ 41 ॥ अर्थः ध्यान अने योगोना माहात्म्यने, परमात्मोना सामर्थ्यने, अने कर्मोना विपाकने केवलीविना बीजो कोइ जाणी शकतो नथी. अमुं कर्मविपाकं तु शुभीकर्तुमिहोयतः । एक एवास्ति सद्धर्मः शिवशर्मनिबन्धनम् ॥ 42 ॥ ___ अन्वयः-तु अमुं कर्म विषाकं शुभी कर्तुं इह शिव शर्म निबंधनं एकः सद्धर्मः एव उद्यतः अस्ति. ॥ 42 ॥ 3| अर्थः-वळी कर्मोना आ विपाकने शुभरूप करवा माटे अहीं मोक्षसुखना कारणरूप एवो एक उत्तम धर्मज उद्यमवंत thayelo che. MCGROCARDAMONOCESSIST +4+4+4+4+43 Page #16 -------------------------------------------------------------------------- ________________ संवरमुनि चरित्रं । / 14 / / विनामुना तु धर्मेण जन्तुः कर्माख्यवैरिभिः । पात्यते तेषु दुःखेषु येषां त्वदुःखमञ्चलः ॥ 43 ॥ अन्वयः -- तु अमुना धर्मेण विना कर्म आख्य वैरिभिः जंतुः तेषु दुःखेषु पात्यते येषां त्वत् दुःखं अंचलः, ॥ 43 ॥ अर्थः- वळी आ धर्मविना कर्म नामना शत्रुओ प्राणीने एवां तो ( असहा ) दुःखोमां पाडे छे, के जेमा (A) तारुं दुःख चरा सरखुं che. ॥ 43 ॥ to eka परं नैवाचरन्त्येते मृढास्तत्किंचन क्वचित् । येन क्षिपन्ति दुःकर्मबीजं तद्दुःखभृरुहाम् ॥ 44 ॥ अन्वयः - परं एते मूढाः क्वचित् तत् किंचन न आचरंति, येन तद् दुःखभूरुहां दुःकर्म बीजं क्षिपंति. ॥ 44 ॥ अर्थ :- परंतु आ मूढ प्राणीओ कोइ पण समये ते धर्मनुं लेश मात्र पण आचरण करता नथी, के जे धर्मवढे करीने ते रूपी वृक्षोनां दुष्कर्मरूपी बीजने (दूर) की शके ॥ 44 ॥ दुःख अथ प्रभूतदुः कर्माभिभूतः संवरो गुरून् । करौ किरीटतां नीत्वा पप्रच्छातुच्छवाञ्छनः ॥ 45 ॥ अन्वयः - अथ प्रभूत दुःकर्म अभिभूतः, अतुच्छ वांछनः संवरः करौ किरीटतां नीत्वा गुरून् पप्रच्छ ॥ 45 ॥ अर्थः- हवे घणां दुष्कर्मोथी पराभव पामेलो, तथा म्होटी आशावाळो ते संवर ( बने ) हाथोने मुकुटरूप करीने ( जोडीने गुरुमहाराजने पूछवा लाग्यो के, ॥ 45 ॥ सान्वय भाषांतर । / 14 / / Page #17 -------------------------------------------------------------------------- ________________ सान्वय E5%E4% भाषांतर संवरमुनि ॥ प्रभो प्रभवति प्रायः कोऽप्युपायः स किं क्वचित् । येन स्याद्विषतामन्तो हन्त दुःकर्मणामपि ॥ 46 ॥ ॥ चरित्रं ___ अन्वयः-हे प्रभो! प्रायः सः कः अपि उपायः किं कचित् प्रभवति ? येन हंत दुःकर्मणां द्विषतां अपि अंतः स्यात् ॥ 46 ॥ अर्थ:-हे भगवान् ! प्रायें करीने एवो पण कोई उपाय शृं क्यांय ? के जेथी अरेरे! (आवां ) दुष्कर्मोरूपी शत्रुओनो पण नाश यै शके. ॥ 46 ॥ अथाभ्यधात्सुधापूरसोदरीं स गुरुर्गिरम् । तप एवास्ति दुःकर्ममर्मनिर्मथनिष्ठुरम् ॥ 47 ॥ ___ अन्वयः-अथ गुरुः सुधा पूर सोदरी गिरं अभ्यधात्, तप एव दुःकर्म मर्म निर्मथ निष्ठुरं अस्ति. ॥ 47 / / अर्थः-त्यारे गुरुमहाराज अमृतना प्रवाहसरखी वाणी बोल्या के, फक्त एक तपज (तेवां) दुष्कर्मोनो मर्मस्थानोने तोडीपाडवामा समर्थ छ । 47 ॥ धत्ते तदपि तीव्रत्वमङ्ग निःसङ्गताभृताम् । निःसङ्गता तु दीक्षाया दाक्षिण्येन यदि स्थिरा ॥ 48 ॥ ___ अन्वयः---अंग तत् अपि निःसंगता भृतां तीव्रत्वं धत्ते, निःसंगता तु यदि दीक्षायाः दाक्षिण्येन स्थिरा. ॥ 48 ॥ अर्थः-वळी ते तप पण (सांसारिक) मनुष्योए संगरहित करेलो तीव्रपणुं धारण करी शके छे, अने ते निःसंगपणुं पण दीक्षानी 18| कृपाथीज स्थिर थाय che. ॥ 48 ॥ . RRRRRRRRRRIANE +4+4+4+3+3443 Page #18 -------------------------------------------------------------------------- ________________ संवरमुनि सान्वय चरित्रं भाषांतर ॥ 16 ॥ चेतसो निश्चलत्वेन प्राप्यते सा महाशयैः । कर्मदावानलज्वालाविध्यापनघनाघनः ॥ 49 ॥ अन्वयः-कर्म दावानल ज्वाला विध्यापन धनाधन: सा महाशयैः चेतसः निश्चलत्वेन प्राप्य्ते.॥49॥ अर्थः-कोरूपी दावानलनी ज्वालाओने ठारवामां बरसाद सरखी ते दीक्षाने गंभीर हृदयवाला मनुष्यो मननी स्थिरताथी मेळवी शके छे. ॥ 49 ॥ इति श्रुत्वाथ तत्वार्थ सत्त्वभाक्संनिधौ गुरोः । साग्रहः सोऽग्रहीदीक्षां संमदी क्षान्तितत्परः ॥ 50 ॥ ____ अन्वयः-अथ इति तत्त्वार्थ श्रुत्वा सत्त्वभाक्, शांतितत्परः संमदी सः साग्रहः गुरोः संनिधौ दीक्षा अग्रहीत्. ॥ 50 ॥ अर्थः-पछी ए रीतनो तात्विक भावार्थ सांभळीने पराक्रमी, क्षमा राखवामा तत्पर थयेला, तथा आनंद पामेला एवा ते संवरे आग्रहसहित गुरुमहाराजपासे दीक्षा लीधी. ॥ 50 ॥ सिद्धान्ताध्ययनोद्रेकाद्विवेकाञ्चितचेतनः । तपः कपटनिर्मुक्तमारेभे संवरो मुनिः ॥ 51 ॥ अन्वयः-सिद्धांत अध्ययन उद्रेकात् विवेक अंचित चेतनः संवरः मुनिः कपट निर्मुक्तं तपः आरेमे. ॥ 51 ॥ अर्थः-आगमोना अभ्यासना उमळकाथी (उत्पन्न थयेला) विवेकथी शोभितां हृदयवाळा ते संवरमुनि निष्कपटपणे तप करवा लाग्या. असौ सद्धर्मचातुर्यस्तुर्यषष्ठाष्टमैर्व्यधात् । तपोभारैः शरासारैर्जर्जरं कर्मपञ्जरम् ॥ 52 ॥ HAKRONARSA Page #19 -------------------------------------------------------------------------- ________________ संवरमुनि चरित्रं । / 17 / / अन्वयः - सद्धर्म चातुर्यः असौ तुर्य षष्ट अष्टमैः तपोभरैः शर आसारैः कर्म पंजरं जर्जरं व्यधात् । / 52 / / अर्थः- उत्तम धर्मनी चतुराइवाळा ते संवरमुनि उपवास छठ तथा अट्टमना तपसमूहरूपी बाणोना वरसादथी कर्मेरूपी पांजरांने खोखरु करवा लाग्या. / / 52 / / पुरिमाधमेकभक्तं नैर्विकृत्यं च कृत्यवित् । आचाम्लमुपवासं च सेवमानः प्रतीन्द्रियम् ॥ 53 ॥ दिवसैः पञ्चविंशत्या जितेन्द्रियशिरोमणिः । स इन्द्रियजयं नाम तपश्चक्रे यथाविधि ॥ 54 ॥ युग्मम् ॥ अन्वयः - च प्रति इंद्रियं पुरिमाधं, एकभक्तं, नैर्विकृत्यं, आचाम्लं च उपवासं सेवमानः कृत्यवित् ॥ 53 ॥ जित इंद्रिय शिरोमणिः सः पंचविंशत्या दिवसइ: इंद्रियजयं नाम तपः यथाविधि चक्रे ॥ 54 ॥ युग्मं ॥ अर्थः- वळी दरेक इंद्रियने अपेक्षीने, पुरिमढ, एकटाणु, नीवी, आंबेल तथा उपवास करता, तथा कार्यने जाणनारा, ॥ 53 ॥ अने जितेंद्रियोमां शिरोमणि एवा ते संवरमुनिए पचीस दिवसोए "इंद्रियजय" नामनो तप विधिपूर्वक (संपूर्ण) कर्यो . ॥ 54 ॥ एकभक्तं नैर्विकृत्यमाचाम्लं भक्तवर्जनम् । एवं षोडशभिर्घनैः च कषायजयं व्यधात् ॥ 55 ॥ अन्वयः - एकभक्तं, नैर्विकृत्यं, आचाम्लं, भक्तवर्जनं, एवं षोडशभिः षत्रैः सः कषायजयं व्यधात्. ॥ 55 ॥ अर्थः- एकटाणुं, नीवीइ, आंबेल, तथा उपवास, एम शोळ दिवसोसुधी करीने तेणे " कषाय जय " नामनो तप कर्यो. ॥ 55 ॥ सान्वय भाषांतर ॥ 17 ॥ Page #20 -------------------------------------------------------------------------- ________________ सान्वय भाषांतर ॥ 18 ॥ संवरमुनि !| निर्विकृतिकमाचाम्लमभक्तं विदधन्मुनिः । योगानां शुद्धये योगशुद्धिं नवदिनैर्व्यधात् ॥ 56 ॥ चरित्रं अन्वयः-योगानां शुद्धये निर्विकृतिक आचाम्लं, अभक्तं नव दिनैः विदधन् मुनिः योगशुद्धिं व्यधात. ॥ 56 ॥ अर्थः-(मनवचन कायाना) योगोनी शुद्धिमाटे नीवी, आंबेल, तथा उपवास एम नव दिवसोसुधी करीने ते संवरमुनिए "योग्॥18॥ शुद्धि' नामनो तप कर्यो. ॥ 56 ॥ 8| अभक्तमेकाशनकमेकसिक्थकमप्यथ । एकस्थानमेकदत्तिं विकृत्या रहितं ततः ॥ 57 ॥ | आचाम्लमष्टकवलमित्येकैकस्य क्र्म्न्न्ः। हृतौ तपो व्यधादष्टकर्मसूदनमेव सः ॥ 58 ॥ युग्मम् ॥ अन्वयः-अथ अभक्तं, एकाशनकं, एकसिक्थकं अपि एक स्थानं, ततः विकृत्या रहितं एकदत्ति, ॥ 57 ॥ आचाम्ल, aSTakaBI वलं, इति एकैकस्य कर्मणः हतौ स: अष्टकर्मसूदन एव तपः व्यधात्. ॥ 58 ॥ युग्मं ॥ अर्थः-वळी उपवास, एकासणु, एकसिक्थ, तथा एकलठाणुं, पछी विगइ रहित नीवीइ, एकदत्ति, ॥ 57 ॥ आंबेल, अने आठ । कोळीया, एम एक एक कर्मना विनाशमाटे ते संवरमुनिए " अष्ट कर्म सूदन" (आठे कर्मोनो नाश करनारो) तप कर्यो. .158 ॥ ज्ञानस्य दर्शनस्यापि चारित्रस्य च सेवनम् । चक्रे निरन्तरं साधुरुपवासैस्त्रिभिस्त्रिभिः ॥ 59 ॥ ___ अन्वयः-च साधुः निरंतरं त्रिभिः त्रिभिः उपवासैः ज्ञानस्य, दर्शनस्य, च चारित्रस्य अपि सेवनं चक्रे. ॥ 59 ॥ ESAUSOSESSES Page #21 -------------------------------------------------------------------------- ________________ वरमुनि सान्वय भाषांतर अर्थ:-वळी ते संवर साधुए अंतररहित त्रण त्रण उपवासोबडे, ज्ञाननु, दर्शननु अने चारित्रनुं पण आराधन क्यु.॥ 59 ॥ चरित्रं ॥ शुक्लास्वेकादशीष्वेकादशसंख्यासु सोऽकरोत् । मौनोपवासकरणैः श्रुतदेवोतपः शुभम् ॥ 6 ॥ अन्वयः-एकादश संख्यासु शुक्लासु एकादशीसु मौन उपवास करणैः सः शुभं श्रुतदेवी तपः अकरोत. ॥ 60 ॥ ॥ 19 // अर्थः-(वळी ) शुक्ल पक्षनी अग्यार अग्यारसोने दिवसे मौन धारण करवा पूर्वक उपवासो करीने ते संवर मुनिए श्रुतदेवीना आराधननो शुभ तप कर्यो. ॥ 6 ॥ शुक्लपक्षेऽष्टभिरुपवासैराचाम्लपारणैः । दिनैः षोडशभिः सोऽधात्तपः सर्वाङ्गसुन्दरम् ॥ 61 ॥ अन्वय:-शुक्लपक्षे अष्टभिः उपवासैः, आचाम्ल पारणैः, षोडशभिः दिनैः सः " सर्वांग सुंदरं तपः " अधात्. ॥ 61 ॥ | अर्थः-वळी शुक्ल पक्षमा आठ उपवास, तथा ते दरेक उपवासने पारणे आंबेल, एम शोळ दिवसो सुधीमा तेमणे " सर्वांग । सुन्दर" नामनो तप कर्यो. ॥ 61 ॥ इत्येतत्कृष्णपक्षे तु ग्लानपालनलालसः । सोऽकार्षीद्विषयद्वेषी नीरुक्सिंहाभिधं तपः ॥ 62 ॥ अन्वयः-तु कृष्णपक्षे इति एतत्, ग्लान पालन लालसः, विषयद्वेषी सः " नीरुक् सिंहामिधं " तपः अकार्षीत् ॥ 62 / / PI अर्थः-वळी कृष्ण पक्षमा उपर कह्या मुजबज, ग्लान साधुनी वैयावच्छ करवानी इच्छा पूर्वक, विषयोना द्वेषी एवा ते संवरसु. nie"nIruka सिंह" नामनो तप कयों. ॥ 6 ॥ ॥ 19 // BESAIRAH ESKADES ESSES ASHA Page #22 -------------------------------------------------------------------------- ________________ संवरमुनि सान्वय चरित्रं भाषांतर ॥ 20 ॥ ॥ 20 // मुनित्रिंशदाचाम्लैरकान्तरितपारणैः । विदधे शुद्धबोधोऽयं तपः परमभूषणम् ॥ 63 ॥ अन्वयः-एकांतरित पारणैः द्वात्रिंशत् आचाम्लैः शुद्ध बोधः अयं मुनिः "परम भूषणं" तपः विदधे. ॥ 63 ॥ अर्थ:-चळी एकांतरे पारणुं करवापूर्वक बत्रीस आंबेलो करीने निर्मल बोधवाळा आ संवरमुनिए "परम भूषण" नामनो तप कर्यो. अङ्गान्येकादशाप्येष पूर्वाणि च चतुर्दश । द्विधा चन्द्रायणं न्यूनोदरतादितपो व्यधात् ॥ 64 ॥ अन्वयः-एकादश अपि अंगानि, च चतुर्दश पूर्वाणि, द्विधा चंद्रायणं, न्यून उदरता भादि तपः व्यधात्. ॥ 64 ॥ अर्थः-वळी ते मुनिए अग्यार अंगोनो, चौदपूर्वोनो बे प्रकारनो चंद्रायण तप तथा ऊनोदरीआदिक तपो कर्या. ॥ 64 ॥ अथैका प्रतिपद द्वे च द्वितीये तिथ्योऽखिलाः। यावत्पञ्चदश ज्ञेयाः पूर्णमास्यो निरन्तरम् ॥ 65 ॥ उपवासैर्विशुद्धाः स्युर्यत्र तत्तप उज्ज्वलम् । व्यातेने मुनिना सर्वसौख्यसंपत्तिनामतः ॥ 66 ॥युग्म्म्॥3 अन्वयः-अथ एका प्रतिपद् च द्वे द्वितीये, यावत् पंचदश पूर्णमास्य : अखिलाः तिथयः निरंतरं ज्ञेयाः, ॥ 65 ॥ यत्र उपवा- | सैः विशुद्धाः स्युः, तत् "सर्व सौख्य संपत्ति" नामतः उज्ज्वलं तपः मुनिना व्यातेने. ॥ 66 ॥ युग्मं । / अर्थ:-पछी एक एकम, तथा बे बीज, (त्रण त्रीज, चार चोथ) एम छेक पंदर पुनमसुर्धानी सघळी तिथिओ निरंतर जाणवी, ॥ 65 ॥ ए रीतनी सर्व तिथिओए उपवासो करीने तेओने जे तपमा निर्मल करवामां आवे छे, एवो "सर्व सौख्य संपत्ति" नामनो उज्ज्वल तप ते संवरमुनिए कओं. / 66 ॥ युग्मं ॥ Page #23 -------------------------------------------------------------------------- ________________ सान्वय भाषांतर ॥ 21 ॥ संवरमुनि ति जिनानां नव पद्मानि प्रतिपद्मं निरन्तरैः । उपवासैस्तु सोऽष्टाभिश्चक्रे पद्मोत्तरं तपः ॥ 67 ॥ चरित्रं अन्वयः-जिनानां नव पमानि, प्रतिपद्म निरंतरैः अष्टाभिः उपवासैः सः तु "पद्मोत्तरं" तपः चक्रे. ॥ 67 ॥ अर्थ:-जिनेश्वरप्रभुना (देवनिर्मित ) नव कमलो होय छे, तेमाना दरेक कमलने उद्देशीने अंतररहित आठआठ उपवासोबडे करीने ते संवरमुनिए " पद्मोत्तर" नामे तप कर्यो. ॥ 67 ॥ पञ्चसप्तत्युपवासैः पञ्चविंशतिपारणैः । भद्रनाम तपश्चक्रे स वक्रेतरचेतसा ॥ 68 ॥ अन्वयः-वक्र इतर चेतसा सः पंचसप्तति उपवासः, पंचविंशति पारणैः " भद्र" नाम तपः चक्रे ॥ 68 ॥ अर्थ:-वळी सरलचित्तथी ते संवरमुनिए पीचोतेर उपवास, तथा पचीस पारणाओवडे "भद्र" नामनो तप कर्यो. ॥ 68 ॥ षण्णवत्या शतेनोपवासैः सद्धर्भवासनः । स महाभद्रमेकोनपञ्चाशत्पारणैर्व्यधात् ॥ 69 ॥ है अन्वयः-सद्धर्म वासनः सः शतेन षण्णवत्या उपवासैः एकोन पंचाशत् पारणैः "महाभद्रं" व्यधात्. ॥ 69 ॥ अर्थः-उत्तम धर्मनी वासनावाला ते संवरमुनिए एकसो छन्नु उपवास तथा ओगणपचास पारणाओवडे " महाभद्र" नामनो तप कर्यो. ॥ 6 ॥ | उपवासरसौ पञ्चसप्तत्या च शतेन च । पारणैः पञ्चविंशत्याभजद्भद्रोत्तरं तपः ॥ 7 ॥ ADHERISHERRARI Page #24 -------------------------------------------------------------------------- ________________ संवरमुनि चरित्रं । / 22 / / अन्वयः - च असौ शतेन च पंच सप्तत्या उपवासैः, पंचविंशत्या पारणैः " भद्रोत्तरं " तपः अभजत्. ॥ 70 ॥ अर्थ:- वळी ते संवरमुनिए एकसो पींचोतेर उपवासोवडे, तथा पचीस पारणाओवडे " भद्रोत्तर " नामनो तप कर्यो ॥ 70 ॥ द्विनवत्यधिकेनोपवासानां विशतेन सः । सर्वतोभद्रमे कोनपञ्चाशत्पारणैर्व्यधात् ॥ 71 ॥ " अन्वयः - सः द्विनवत्यधिकेन उपवासानां त्रिशतेन, एकोन पंचाशत्पारणैः " सर्वतोभद्रं " व्यधात्. ॥ 71 ॥ अर्थ :- (वळी) ते संवरमुनिए ऋणसो बाणु उपवास, तथा ओगणपचास पारणाओवडे " सर्वतो भद्र " नामनो तप कर्यो. 71 षष्ठेनादौ ततः षष्ट्या ह्युपवासैरनारतम् । एकान्तरैर्मुनिर्धर्मचक्रवालं तपोऽतनोत् ॥ 72 ॥ अन्वयः - आदौ षष्ठेन, ततः अनारतं एकांतरैः पष्ट्या उपवासैः मुनिः " धर्म चक्रवालं " तपः अतोनत् । / 72 / / अर्थ :- प्रथम छ, अने पछी एकीहारे एकांतरीया साठ उपवासोवडे करीने ते मुनिए " धर्मचक्रवाल " नामनो तप कर्यो. 72 आवाम्लैरुपवासान्तैरेकाद्येकैकवर्धितैः । शतसंख्यैः स आचाम्लवर्धमानं व्यधात्तपः ॥ 73 ॥ अन्वयः - एक आदि एक वर्धितैः उपवास अंतैः शतसंख्यैः आचाम्लैः सः " आचाम्ल वर्धमानं " तपः व्यधात्. / / 73 / / अर्थः- एकथी मांडीने एक एकनी वृद्धिवाळां, अने छेले डेल्ले उपवासवाळां, एवां एकसो आंबेलोवडे करीने ते मुनिए " आचाम्ल वर्धमान " नामनो तप कर्यो. ॥ 73 ॥ तच्चतुर्दश वर्षाणि त्रिमास दिनविंशतिम् । तपः तन्वन्नसौ चक्रे कृशमङ्गं च कर्म च ॥ 74 ॥ सान्वय भाषांतर । / 22 / / Page #25 -------------------------------------------------------------------------- ________________ सान्वय चरित्रं भाषांतर ॥ 23 ॥ संवरमुनि अन्वयः-चतुर्दश वर्षाणि, त्रिमासी दिन विशति तत् तपः तन्वन् असौ अंगं च कर्म च कृशं चके. ॥ 74 ॥ अर्थः-चौद वर्षो, त्रण मास अने वीस दिवसोसुधी ते " आचाम्लवर्धमान " नामनो तप करीने ते मुनिए पोताना शरीरने तथा कर्मोने पण क्षीण करी नाख्या. ॥ 74 / / ॥ 23 // एकदासौ नमस्कृत्य शुभकृत्यप्रकाशकम् । द्वादशभिक्षुप्रतिमावहने पृष्टवान्गुरुम् ॥ 75 ॥ अन्वयः-एकदा असौ शुभकृत्य प्रकाशकं गुरुं नमस्कृत्य द्वादश भिक्षु प्रतिमा वहने पृष्टवान् ॥ 75 ॥ अर्थ:-एक दिवसे ते संवरमुनिए शुभ कार्यो वतावनारा गुरुमहाराजने वांदीने मुनिनी बार प्रतिमाओ वहन करवामाटे पूछयु. दशपूर्वधरो धीरः saarshnnHshmo। तदसा योग्य एवास्य दुःकरस्यापि कमेणः ॥ 76 ॥ ___ अन्वयः-असौ दश पूर्वधरः, धीरः, सार संहननः, तत् दुःकरस्य अपि अस्य कर्मणः योग्यः एव. ॥ 76 ॥ अर्थः-A संवरमुनि दशपूर्वधारी, धैर्यवान, तथा मजबूत शरीरवाला छे, तेथी अति मुश्केल एवां पण आ कार्यमाटे ते योग्यजछे, इति ध्यात्वा चिरं सिद्धसेनाचार्यस्तमादिशत् । वत्सायमुचितोऽर्थस्ते तद्विधेहि समीहितम् ॥ 77 ॥ ____ अन्वयः-इति चिरं ध्यात्वा सिद्धसेन आचार्यः तं आदिशत, हे वत्स ! अयं अर्थः ते उचितः, तत् समीहितं विधेहि ? ॥ 7 ॥ अर्थः-एम घणा वखत सुधी विचारीने सिद्धसेन आचार्यजीए तेमने कह्यु के, हे वत्स! ते कार्य तमारेमाटे लायक थे, माटे 18| इच्छामुजब करो? ॥ 77 / / KAPLAADURECHIRAASEESAIG 4 44-4-35 +5+4+4+4+43 Page #26 -------------------------------------------------------------------------- ________________ संवरमुनि चरित्रं । / 24 / / तदा मुदा गुरून्नत्वानुज्ञाप्य च गणं क्षणात् । गच्छान्निष्क्रम्य तेनाथ प्रारेभे प्रतिमादिमा ॥ 78 ॥ अन्वयः - अथ तदा गुरून् नत्वा च गणं अनुज्ञाप्य गच्छात् निष्क्रम्य तेन मुदा आदिमा प्रतिमा प्रारेमे ॥ 78 ॥ अर्थः- पछी तेज वखते गुरुमहाराजने वांदीने, तथा मुनि गणनी रजा लेइने, अने गच्छमांथी निकळीने ते मुनिए हर्षथी पेहेली प्रतिमानो प्रारंभ कर्यो. ॥ 78 ॥ एकैकां भोजने पाने दत्तिं गृह्णात्यसौ मुनिः । यावन्मासं ततः पूर्णे मासे गच्छेऽविशत्पुनः ॥ 79 ॥ अन्वयः - असौ मुनिः यावत् मासं भोजने पाने एकैकां दत्ति गृह्णाति मासे पूर्णे पुनः गच्छे अविशत्. / / 79 / / अर्थ:-संवरमुनि एक माससुधी आहारनी तथा पाणीनी एकेकी दत्ति ग्रहण करता हता, तथा (एरीते) एक मास संपूर्ण थयाबाद ते पाछा गच्छतां दाखल थया. / / 79 / / एवं स दत्तेर्मासस्य वृद्धिमेकैकशोऽकरोत् । तावद्यावदियं सप्तमांसैरजनि सप्तमी ॥ 80 ॥ अन्वयः - एवं सः एकैकशः दत्तेः मासस्य तावत् वृद्धिं अकरोत् यावत् सप्त मासैः इयं सप्तमी अजनि ॥ 80 ॥ अर्थः- एवी रीते ते मुनिए एकेक दत्तिनी, तथा एकेक मासनी त्यांसुधी वृद्धि करी, के ज्यांसुधीमां सात मासोबडे आ सातमी प्रतिमा पूर्ण थै ॥ 80 ॥ एकान्तरोपवासैश्च विहिताचाम्लपारणैः । पानाहारोज्झितैर्ग्रामाद्वहिरुत्तानशायिना ॥ 81 ॥ सान्वय भाषांतर । / 24 / / Page #27 -------------------------------------------------------------------------- ________________ संवरमुनि चरित्रं । / 25 / / निःप्रकम्पेन सर्वोपसर्गवर्गसहिष्णुना । अष्टमी प्रतिमा सप्ताहोरात्रैर्विदधेऽमुना ॥ 82 ॥ युग्मम् ॥ अन्वयः -- च विहित आचाम्ल पारणैः, पान आहार उज्झितैः, एकांतर उपवासैः, ग्रामाद् बहिः उत्तान शायिना ॥ 81 ॥ निःप्रकंपेन, सर्व उपसर्गे सहिष्णुना अमुना सप्त अहोरात्रैः अष्टमी प्रतिमा विदधे ॥ 82 ॥ युग्मं ॥ अर्थः- वळी आंबेलना पारणावाळा, पाणी पीवा विनाना, एवा एकांतरीया उपवासोवडे करीने, गामनी बहार चत्ता सूइने, ॥ 81 ॥ कंप्याविना सर्व उपसर्गे सहन करीने, ते संवरमुनिराजे सात रात्रिदिवसोवडे आठमी प्रतिमा संपूर्ण करी. ॥ 82 ॥ इत्थं निष्ठागरिष्ठेन प्रतिमा सप्तभिर्दिनैः । उत्कटिकासनस्थेन तेन तेने नवम्यपि ॥ 83 ॥ अन्वयः - निष्ठा गरिष्ठेन तेन इत्थं उत्कटिक आसन स्थेन सप्तभिः दिनैः नवमी अपि प्रतिमा तेने. / / 83 / / अर्थ :- नियम पालनामा उत्कृष्ट एवा ते मुनिराजे उपर कहेली विधिमुजबज गोदोहिका आसने रहीने सात दिवसोवडे नवमी प्रतिमा पण वहन करी ॥ 83 ॥ एवं सप्तदिनैरेव दशमी प्रतिमामुना । चक्रे वीरासनस्थेन सध्यानस्थिरचेतसा ॥ 84 ॥ अन्वयः - एवं सध्ध्यान स्थिर चेतसा अमुना वीर आसनस्थेन सप्त दिनैः एव दशमी प्रतिमा चक्रे ॥ 84 ॥ अर्थ :- उपर कहेली विधिमुजबज उत्तम ध्यानमां निवल मनवाळा ते मुनिराजे वीर आसने रहीने सात दिवसोवडेज दशमी प्रतिमा वहन करी ॥ 84 ॥ सान्वय भाषांतर । / 25 / / Page #28 -------------------------------------------------------------------------- ________________ सान्वय भाषांतर संवरमुनि !| कृत्वा षष्ठमहोरात्रं स्थित्वा वीरासने ध्रुवे । प्रतिमैकादशी चक्रे तेन लम्बितपाणिना ॥ 85 ॥ चरित्रं ___अन्वयः-षष्ठं कृत्वा, अहोरात्रं ध्रुवे वीरासने स्थित्वा लंबित पाणिना तेन एकादशी प्रतिमा चक्रे. ॥ 85 ॥ अर्थ:-(वळी ) छ? करीने, तथा रातदहाडो निश्चल वीरआसने रहीने, अने बन्ने हाथो लांबा राखीने ते मुनिराजे a॥26॥ ग्यारमी प्रतिमा वहन करी. ॥ 85 ॥ कृताष्टमः स संकोच्य पादो लम्बकरः स्थिरः । चके मुक्तिशिलादृष्टिआदशीमेकरात्रिकीम् ॥ 86 ॥ ___अन्वयः--कृत अष्टमः, पादौ संकोच्य लंबकरः, स्थिरः, मुक्ति शिला दृष्टिः सः एक रात्रिकी द्वादशी चक्रे. ॥ 86 ॥ * अर्थः-(पछी ) अहम करीने, बन्ने पग संकोचीने, हाथ लांबा राखीने, निष्कंप रहीने, तथा सिद्धशिलातरफ दृष्टि राखीने ते मुनिए एकरात्रिना परिमाणवाळी चारमी प्रतिमा वहन करी. ॥ 86 ॥ इत्थं यथोक्तविधिना तप्यमानोऽद्भुतं तपः । विजहार महीपीठे सोऽनल्पैः कल्पकल्पनैः ॥ 87 ॥ ___ अन्वयः-इत्थं यथोक्त विधिना अदभुतं तपः तप्यमानः सः अनल्पैः कल्प कल्पनैः महीपीठे विजहार. ॥ 87 ॥ अर्थः -e रीते आगमोमां कह्यामुजब विधिपूर्वक आश्चर्यकारो तप तपता एवा ते संवरमुनिरान अनेकप्रकारना साधुआचारोने पा. ळताथका पृथ्वी तलपर विहार करवा लाग्या. / / 87 ॥ 137 अथैकदा पदाम्भोजद्वयं सूरेरयं मुनिः। प्रणम्य शिरसि न्यस्य पाणी वाणीमिमां जगौ ॥ 8 ॥ Page #29 -------------------------------------------------------------------------- ________________ सान्वय संवरमुनि चरित्रं भाषांतर ॥ 27 ॥ BOORSACROBA अन्वयः-अथ एकदा अयं मुनिः सरेः पद अंभोज द्वयं प्रणम्य शिरसि पाणी न्यस्य इमां वाणी जगौ. 88 ॥ अर्थः-पछी एक दिवसे ते संवरमुनिराज आचार्यमहाराजना बन्ने चरण कमलोने नमीने, तथा मस्तकपर हाथ जोडीने आवी वाणी बोल्या. ॥ 88 ॥ अनन्यदेयसद्धबोधदायक नायक । जिनकल्पकृतेऽनुज्ञां यच्छ योग्योऽस्मि यद्यहम् ॥ 89 ॥ ___अन्वयः-हे अनन्य देय सद्धर्म बोध दायक! हे नायक! यदि अहं योग्यः अस्मि, जिनकल्प कृते अनुज्ञां यच्छ ? / / 8 / / अर्थ:-हे अनुपम देवालायक उत्तम धर्मनो बोध देनारा! तथा हे. स्वामी ! जो हुं लायक हौं, तो (मने ) जिनकल्पी विहा. | रमाटे आज्ञा आपो? / / 89 ॥ Paa श्रुतज्ञानाम्बुधिर्जानन्नाराधकममुं गुरुः । आदिशजिनकल्पाय मुक्तिश्रीकल्पभूरुहे ॥ 90 ॥ अन्वयः-श्रुत ज्ञान अंबुधिः गुरुः अमुं आराधकं जानन मुक्ति श्री कल्प भूरुहे जिनकल्पाय आदिशत् . ॥ 10 ॥ | अर्थ:-श्रुत ज्ञानना महासागरसरखा गुरु महाराजे ते संवर मुनिराजने आराधक जागीने, मोक्षलक्ष्मी (मेळववामाटे) कल्पत्र. सरखा, एवा जिनकल्पी विहारमाटे (तेमने) आज्ञा आपी. ॥ 20 ॥ अथैष नवतत्त्वज्ञः सत्त्वभाजां शिरोमणिः । लब्धत्रिजगतीराज्यमिवात्मानममन्यत ॥ 91 ॥ अन्वयः-अथ नव तत्वज्ञः, सत्त्वभाजां शिरोमणिः एषः लब्ध त्रिजगती राज्यं इव आत्मानं अमन्यत. ॥ 11 ॥ SHRISHARASHTRA ऋ Page #30 -------------------------------------------------------------------------- ________________ संवरमुनि ॥अर्थः-पछी नव तत्वोना जाणकार, तथा पराक्रमीओमा अग्रेसर एवा ते मुनिराज, जाणे त्रण जगतर्नु राज्य मळयु होय नही! ॥ सान्वय तेम पोताने मानवा लाग्या. ॥ 9 ॥ चरित्रं भाषांतर अथ निर्मलचारित्रो वस्त्रपात्रादिकं मुदा । गुरोः पुरोऽखिलं मुक्त्वा परिपृच्छय परिच्छदम् ॥ 92 ॥ ॥ 28 // निःससार महासारः सैष सूरेः समीपतः । हन्तुं कर्मततीः कुम्भिपङ्क्तीरिव हरिगिरेः ॥93॥युग्म्म्॥ ॥ 28 ॥ अन्वयः-अथ निर्मल चारित्रः मुदा वस्त्र पात्र आदिकं अखिलं गुरोः पुरः मुक्त्वा, परिच्छदं परिपृच्छय, ॥ 12 ॥ महासारः सः एषः, कुंभि पंक्तीः हेतुं गिरेः हरिः इव, कर्मततीः (हंतुं) सूरेः समीपतः निःससार. ॥ 93 ॥ युग्मं । / अर्थः-पछी निर्मल चारित्रवाळा ते हर्षथी वस्त्र, पात्र आदिक सपळा उपकरणो गुरुमहाराज पासे मूकीने, तथा परिवारनी आज्ञा लैने, ॥ 92 ॥ महापरक्रमी, एवा ते संवरमुनि, हाथीओनी श्रेणिने मारवामाटे पर्वतमाथी जेम सिंह निकळे, तेम कौनी श्रेणि ने (हणवामाटे) आचार्यपासेथी निकळ्या? ॥ 93 / / युग्मं ॥ चरन्मार्गेऽपवर्गस्य वल्गद्विषयतस्करे । तपोधनोऽयमस्तेऽकें न पदात्पदमप्यदात् ॥ 94 ॥ अन्वयः- वल्गत् विषय तस्करे अपवर्गस्य मार्गे चरन् अयं तपोधनः अर्के अस्ते पदात् पदं अपि न अदात . ॥ 94 / / अर्थ-ज्यां विषयोरूपी चोरो भमी रह्या छे, एवा मोक्षमार्गमां विचरता आ तपोधन संवरमुनि, सूर्य अस्त थयाबाद (पोताना) ॥2॥ स्थामेथी एक पगलं पण ( आगळ ) चालता नही. ॥ 94 / / LORESSACHUSEOLOGA Page #31 -------------------------------------------------------------------------- ________________ संवरमुनि चरित्रं सान्वय भाषांतर ॥ 29 ॥ ॥ 29 // KABLOSUDESSALISALUCHEOPHR कृतावैरः क्रूरेण सह मोहमहीभुजा । तस्थौ नैकत्र कुत्रापि सोऽयमुद्यच्छवी रवी ॥ 95 ॥ ___ अन्वयः-क्रूरेण मोह महीभुजा सह कृतार्द्र वैरः सः अयं उद्यत् छवौ रवौ कुत्र अपि एकत्र न तस्थौ. ॥ 95 / / अर्थः-क्रूर एवा मोहराजासाथे करेल छे दृढ वैर जेधे, एवा ते मुनिराज सूर्य उग्याचद यांय पण एक स्थानके रहेता नही. स जाग्रत्कर्मसंग्रामव्यग्रीभृतमना इव । उद्दधे पदयोर्भग्नान्नोत्कटानपि कण्टकान् ॥ 96 ॥ ___ अन्वयः-जाग्रत् कर्म संग्राम व्यग्रीभृत मनाः इव सः पदयोः भग्नान उत्कटान् कंटकान् अपि न उद्दधे ॥ 96 / अर्थः-कर्मोरूपी शत्रुओसाथे आदरेली लडाइमांज जाणे (पोतार्नु ) मन परोवायु होय नही ! तेम ते मुनिराजे (पोताना) पगोमां भांगेला तीक्ष्ण कांटाओ पण कहाड्या नही. ॥ 26 ॥ उदासीन इवास्थानकृतरागापराधयोः । चकर्ष चक्षुपोरेष न तृणं न रजःकणम् ॥ 97 ॥ अन्वयः-अस्थान कृत राग अपराधयोः चक्षुषोः उदासीनः इव एषः तणं रजः कणं न चकर्ष. ॥ 97 ॥ अर्थ:-अयोग्य स्थाने करेला रागरूपी अपराधवाळा बन्ने चक्षुभोप्रते जाणे बेदरकार थया होय नहीं ! एवा ते मुनिराजे तेमाथी तणखलु के रजनो कण (पण) कहाड्यां नही. ॥ 97 ॥ आसन्नविलसन्मुक्तिवधूलीनमना इव । चरन्मार्ग न तत्याज तोवकर्करमप्यसौ ॥ 98 ॥ अन्नयः-आसन्न विलसत् मुक्ति वधु लीन मनाः इव, असौ मार्ग चरन तीन कर्करं अपि न तत्याज. ॥ 98 / / 5-495-45 +4+4+443 Page #32 -------------------------------------------------------------------------- ________________ K चरित्रं USHIRTS सान्वय भाषांतर ॥ 3 ॥ संवरमुनि हा अर्थः-नजीक आवती एवी मुक्तिरूपी स्त्रीमा जाणे आसक्त मनवाळा थया होय नही! तेम ते मुनिराजे मार्गे चालतां तीक्ष्ण । कांकराने पण तज्यो नही. ॥ 98 ॥ खदेहेऽपि निरीहोऽयमिति शुद्धमतिर्यतिः । पुरः स्फुरति सिंहेऽपि सहजा नात्यजद्गतिम् ॥ 99 ॥ ॥ 30 // अन्वयः-इति व देहे अपि निरीहः अयं शुद्धमतिः यतिः पुरः सिंहे स्फुरति अपि सहजा गतिं न अत्यजत् ॥ 99 ॥ अर्थः-रीते पोताना शरीरनी पण ममताविनाना आ निर्मल बुद्धिवाळा मुनिए आगळ सिंह आवीने उभो रहेता पण (पो. तानी) स्वाभाविक गतिनो त्याग कर्यों नही. ॥ 99 ॥ कदाचित्क्वचिदौचित्यचतुरेढौंकितं नरैः । स धीरस्तुषसौवीरतक्रायं त्याज्यमग्रहीत् ॥ 10 ॥ अन्वयः-सः धीरः कदाचित् क्वचित् ओचित्य चतुरैः नरैः ढोकितं, त्याज्यं तुष सौवीर तकाद्यं अग्रहीत. ॥ 10 ॥ अर्थः-ते धैर्यवान संवरमुनि कोइक समये, क्यांक योग्यतामां निपुण, एवा पुरुषोए आपेला, अने फेंकी देवालायक, एवां (धान्यना) फोतरांनी कांजी अथवा छाशआदिक (आहारमाटे) ग्रहण करता. ॥ 10 ॥ एवमप्रतिबद्धेन स्वविहारक्रमेण सः । प्रतिकर्मविमुक्ताङ्गो निन्ये धात्री पवित्रताम् ॥ 1 ॥ ___ अन्वयः-एवं अप्रतिबद्धेन स्वविहार क्रमेण प्रतिकर्म विमुक्त अंगः सः धात्री पवित्रतां निन्ये. ॥ 1 ॥ अर्थः-परीते पोताना अस्खलित विहारना क्रमथी, शरीरमाटे कोइ पण जातनी दरकार राख्याविना, ते मुनिराज पृथ्वीने पा DASHUSHIA Page #33 -------------------------------------------------------------------------- ________________ संवरमुनि चरित्र ॥ 31 ॥ वन करवा लाग्या ॥ 1 ॥ एवं विहरतस्तस्य गते काले कियत्यपि । अभूल्लाभान्तरायस्योदयः कश्चन कर्मणः ॥ 2 ॥ अन्वयः - एवं विहरतः तस्य कियति अपि काले गते लाभ अंतरायस्य कर्मणः कश्चन उदयः अभूत्. ॥ 2 ॥ अर्थ :- एते विहार करतांथकां ते मुनिराजने केटलोक समय वीत्यावाद लाभांतराय कर्मनो कोइक उदय प्रगट थयो । / 2 / / rafaa लभते भिक्षामकल्प्यां क्वापि नेच्छति । कल्प्यमानामपि क्वापि नादतेऽन्यैरपेक्षिताम् ॥ 3 ॥ अन्वयः - क्वचित् भिक्षां न लभते का अपि अकल्प्यां न इच्छति, कव अपि कल्प्यमानां अपि अन्यैः अपेक्षितां न आदते. अर्थः- तेमने क्यांक भिक्षा मलतीज नथी, वळी क्यांक न कल्पे एवी होवाथी ते माटे ते इच्छा करता नथी, वळी क्योंक कल्पे एवी होवा छपण, ने बीजा भिक्षुओओमाटेनी होवाथी, तेवी भिक्षा पण ते लेता नथी. ॥ 3 ॥ इत्थं यथा यथा क्लिष्टो हृष्टः सोऽभूत्तथा तथा । क्षयो हि कर्मणां मङ्क्षु मुनीनामुत्सवो महान् ॥ 4 ॥ अन्वयः - इत्थं सः यथा यथा क्लिष्टः तथा तथा हृष्टः अभूत् हि कर्मणां क्षयः मंक्षु मुनीनां महान् उत्सवः ॥ 4 ॥ अर्थ :- एरीते ते मुनिराजने जेम जेम परीषह थतो गयो, तेम तेम ते खुशी थवा लाग्या, केमके कर्मोनो क्षय, ए खरेखर मुनिओने महान् उत्सव रूप थै पडे छे । 4 ॥ अस्योद्यतविहारस्य निराहारस्य सर्वथा । सत्तामात्रशरीरस्य षण्मासा व्यतिचक्रमुः ॥ 5 ॥ ऋत 6+++++ t सान्वयः भाषांतर । / - 31 / / Page #34 -------------------------------------------------------------------------- ________________ सान्वय भाषांतर । / 32 ॥ संवरमुनि अन्वयः-उद्यत विहारस्य, सर्वथा निराहारस्य, सत्ता मात्र शरीरस्य अस्य षण्मासाः व्यतिचक्रमुः ॥ 5 ॥ |अर्थ:-उग्र विहारवाळा, तथा बिलकुल आहारविनाना, अने फक्त हयातिरूपज शरीरवाळा, एवा ते मुनिराजना (एरीते) छ चरित्रं मासो व्यतित थया. ॥ 5 ॥ | कदापि क्वापि कान्तारे दिनान्ते शान्तचेतनः । तस्थौ धर्मद्विपालानस्तम्भायिततनुर्मुनिः ॥ 6 ॥ अन्वयः-कदापि क अपि कांतारे दिनांते शांत चेतनः, धर्म द्विप आलान स्तंभायित तनुः मुनिः तस्थौ. ॥ 6 ॥ अर्थः-एक दिवसे क्यांक वनमा सूर्यास्त समये शांत मनवाळा, तथा धर्मरूपी हाथीने बांधवाना स्तंभसरखा (निश्चल) शरीर8 वाळा ते मुनि उभा रह्या. ॥ 6 ॥ | संसारतापनिर्वापसज्जपीयूषमजनम् । अथ प्रापदयं कायोत्सर्गध्यानलयं मुनिः ॥ 7 ॥ अन्वयः-अथ अयं मुनिः संसार ताप निर्वाप सञ्ज पीयुष मजन कायोत्सर्ग ध्यान लयं पापत . ॥ 7 ॥ अर्थः-पछी ते संवरमुनि संसारना तापने मटाडवामाटे तैयार थयेल छ अमृतनुं स्नान जेमां, एवा कायोत्सर्गना ध्याननी लीहै। नताने प्राप्त थया. ॥ 7 ॥ ततो नखंपचीभूतभूतलक्षोदमण्डलः । तं कोऽप्यतापयत्तापो निशीथसमये महान् ॥ 8 ॥ अन्वयः-तत: निशीथ समये नखपचीभूत भूतल क्षोद मंडलः कः अपि महान् तापः तं अतापयत् ॥ 8 ॥ BOSSACCOR Page #35 -------------------------------------------------------------------------- ________________ संवरमुनि चरित्रं ॥ 33 ॥ अर्थ:---पछी मध्यरात्रिसमये नखोने पण बाळी नाखे एवो थयेल छे पृथ्वीपरनो धूलिनो समूह जेनाथी, एवो कोइक विचित्र प्रकारनो अत्यंत ताप ते मुनिराजने तपाववा लाग्यो. ॥ 8 ॥ किमेतदित्ययं यावद्विभावयति फुल्लदृक् । ललाटंतपतेजस्कं तपनं तावदैक्षत ॥ 9 ॥ अन्वयः - एतत् किं ? इति यावत् अयं फुल्लदृक् विभावयति, तावत् ललाटंतप तेजस्कं तपनं ऐक्षत. ॥ 9 ॥ अर्थः- आ ते शुं ? एम विचारी जेवामां ते आंखो उघाडीने जुए छे, तेवामां ललाटने तपावी मूके एवा (तीव्र) तेजवाळा सू(मणे ) जोयो. ॥ 9 ॥ पुरस्तुङ्गतरुस्तोमच्छायालीना मलोकत । भुञ्जानजनसंतानामसौ शकटमण्डलीम् ॥ 10 ॥ अन्वयः - पुरः तुंग तरु स्तोम च्छाया लीनां, भुंजान जन संतानां शकट मंडलीं असौ अलोकत. ॥ 10 ॥ अर्थः- तळी आगळना भागमां उंचां वृक्षोना समूहोनी छायामां छुपायेली, तथा भोजन करती छे लोकोनी पंक्ति ज्यां, एवी गाडीओनी श्रेणिने ते मुनिराजे दीठी. ॥ 10 ॥ विहातुमुतं दग्धमन्नं तन्मध्यगो नरः । तदैवात्युत्सुको निर्यन्नरेणान्येन भाषितः ॥ 11 ॥ अन्वयः - तन्मध्यगः नरः तदा एव उध्वृतं दग्धं अन्नं विहातुं अति उत्सुकः निर्यन् अन्येन नरेण भाषितः ॥ 11 ॥ अर्थः-लोकोना ते समूहमानो (कोइ एक ) पुरुष तेज वखते, बघेलं, अने बळी गयेलं अन्न फेंकी देवाने अति उतावळथी सान्वय भाषांतर ॥ 33 ॥ Page #36 -------------------------------------------------------------------------- ________________ सान्वय चरित्रं भाषांतर LOSHIRTOS ॥ 34 // संवरमुनि ! | बहार निकळयो, त्यारे) चीजा (कोइ एक) पुरुषे (तेने) कयुं के, ॥ 11 ॥ ॥ अस्मिन्महामुनौ मुक्तविकल्पे जिनकल्पिनि । कल्प्यमन्नमिदं देहि भिक्षाकालो हि संप्रति ॥ 12 ॥ अन्वयः-मुक्त विकल्पे जिनकल्पिनि अस्मिन् महामुनौ इदं कल्प्यं अन्नं देहि ? हि संपति भिक्षाकालः ॥ 12 ॥ ॥ 34 // अर्थः-(कोइ पण जातना) विकल्पविनाना, तथा जिनकल्पीनी क्रिया करनारा एवा आ महामुनिराजने कल्पे एवं आ अन्न आप? केमके आ वखते भिक्षा आपवानो समय छे. ॥ 12 ॥ दग्धेनान्नेन दत्तेन क्रोणासि सुकृतं न किम् । कृष्णाङ्गारेण किं लभ्यमानो नादीयते मणिः ॥ 13 ॥ अन्वयः-दग्धेन अन्नेन दत्तेन सुकृतं किं न क्रीणासि ? कृष्ण अंगारेण लभ्यमानः मणिः किं न आदीयते ? ॥ 13 ॥ अर्थ-(A) बळेलु अन्न आपीने ( तेना बदलामा तुं) पुण्यने शामाटे खरीदतो नथी ? (केमके ) कोलसाने बदले मळतुं मणि शामाटे न लेइयें ? ॥ 13 ॥ इत्यस्य वाक्यमाकर्ण्य प्रहृष्यन्पुलकाश्चितः । इदं प्रभो गृहाणेति सोऽन्नहस्तोऽभ्यधान्मुनिम् ॥ 14 ॥ . अन्वयः-इति अस्य वाक्यं आकर्ण्य प्रहृष्यन् पुलक अंचितः सः ( हे ) प्रभो ! इदं गृहाण ? इति अन्नहस्तः मुनि अभ्यधात्. अर्थ:-एवीरीतनुं तेनुं वचन सामळीने खुशी थतो, तथा रोमांचित थयेलो ते पुरुष, हे भगवन् ! आ ग्रहण करो? एम हाथमा अन्न लेइने ते संवर मुनिने कहेवा लाग्यो. ॥ 14 ॥ SOCIALS Page #37 -------------------------------------------------------------------------- ________________ संवरमुनि चरित्रं । / 35 / / अथ साधुः सुधीर्दध्यौ किमियं मे प्रमत्तता । न ज्ञाता यामिनो यान्ती न व्योमान्तर्व्रजन्रविः ॥ 15 ॥ अन्वयः - अथ सुधीः साधुः दध्यौ, इयं किं मे प्रमत्तता 1 यांती यामीनी न ज्ञाता, व्योमांतः व्रजन् रविः न ! ॥ 15 ॥ अर्थः-त्यारे उत्तम बुद्धिवान् ते संवरमुनि विचारखा लाग्या के, आ ते शुं मने प्रमाद थयो ! के, चाली जती रात्रिने हुं जाणी शक्यो नही ! तेमज आकाशमां विचरता सूर्यने पण हुं जाणी शक्यो नहि ! ॥ 15 ॥ ऐसेमिन्द्रजालं वा किं वा कोऽपि मतिभ्रमः । चक्रे देवेन केनापि माया मायाविनाथवा ॥ 16 ॥ अन्वयः - किं अयं स्वप्नः वा इन्द्रजालं ? वा कः अपि मतिभ्रमः ! अथवा केन अपि मायाविना देवेन माया चक्रे ! / / 16 / / अर्थः- ( माटे ) शुं आ स्वप्न छे ? अथवा इन्द्रजाल छे ? अथवा कोइ जातनो बुद्धिभ्रम छे! अथवा कोइक कपटी देवे ( शुं ) आ माया विकुर्वि छे ! / / 16 / किमनल्पैर्विकल्पैर्वा ममैभिर्निर्ममात्मनः । संदेहे सति देहार्थं न गृह्णेऽन्नमिदं ध्रुवम् ॥ 17 ॥ अन्वयः - वा निर्मम आत्मनः मम एभिः अनल्पैः विकल्पैः किं? संदेहे सति देहार्थं ध्रुवं इदं अन्नं न गृह्णे ॥ 17 ॥ अर्थ :- अथवा ममतारहित आत्माबाळा एवा मने आवा अनेक विकल्पो ( करवानी ) शुं जरुरछे ? संशय पडवाथी शरीरमाटे खरेआखर आहार हुं ग्रहण करीश नहीं. ॥ 18 ॥ इति निश्चित्य शुद्धात्मा स पटुः प्राह तौ प्रति । शमामृत समुद्रोर्मिच्छटाभिर्वर्ण राजिभिः ॥ 18 ॥ सान्वय भाषांतर ॥ 35 ॥ Page #38 -------------------------------------------------------------------------- ________________ संवरमुनि चरित्रं सान्वय भाषांतर । / 36 ॥ DOCOCCASSROSROSSANSI अन्वयः-इति निश्चित्य शुद्ध आत्मा सः पटुः तौपति शम अमृत समुद्र फार्म च्छटामिः वर्ण राजिभिः माह. ॥ 18 ॥ . अर्थ:-एम निश्चय करीने निर्मल आत्माचाळा ते चतुर मुनिराज ते बन्ने पुरुषोपते शांतिरूपी अमृतसागरना मोजाओसरखी अक्षरोनी पंक्तिवडे कहेवा लाग्या के, ॥ 18 ॥ मया ध्यानं निशारम्भे समारेभेऽधुनैव च । अधुनैव च तिग्मांशुश्चरत्यम्बरशेखरः ॥ 19 ॥ अन्वयः-मया च अधुना एव निशा आरंभे ध्यानं समारेभे, च अधुना एव अंबर शेखरः तिग्मांशुः चरति. ॥ 19 ॥ अर्थः-में तो हमणाज रात्रिना प्रारंभसमये ध्याननो प्रारंभ कर्यो छे, अने ( एटलामा ) हमणाज आकाशना मुकुट जेत्रो (A) सूर्य (केम) विचरी रह्यो हशे! ॥ 19 ॥ तत्सत्योऽयमसत्यो वाभ्युदयः कर्मसाक्षिणः । इति संदेहदोलार्तमना नैवान्नमाददे ॥ 20 ॥ युग्मम् ॥ अन्वयः-तत् कर्मसाक्षिणः अयं अभ्युदयः सत्यः वा असत्यः ? इति संदेह दोला आर्त मनाः अन्नं नैव आददे. ॥ 20 ॥ युग्मं ॥ अर्थ:-माटे सूर्यनो आ उदय साचो छ ? के खोटो छे ? एरीते संशयथी हीचोळाता मनवाळो (हुं A) अन्न बिलकुल लेइश नही. गिरेरधिकमाहारं पयोधेरधिकं पयः । जीवोऽग्रहीदहोरात्रमज्ञातेषु भवेष्वपि ॥ 21 ॥ अन्वयः-जीवः अज्ञातेषु भवेषु अहोरात्रं गिरेः अधिकं आहारं, पयोधेः अधिकं पयः अपि अग्रहीत. ॥ 21 ॥ अर्थः-(A) जीवे अज्ञानी भवोमा रातदहाडो पर्वतथी अधिक आहार, तथा महासागरथी अधिक जल पण ग्रहण करेला che. KAKAASCRIKANGARORN Page #39 -------------------------------------------------------------------------- ________________ संवरमुनि चरित्रं तत्तैर्यदि न तृप्तोऽस्मि तदन्नेनामुनाद्य किम् । यास्यामि तृप्तिमात्तेन दिवसस्यापि संशये ॥ 22 ॥ | सान्वय अन्वयः-तत् तैः यदि न तृप्तः अस्मि, तत् अद्य दिवसस्य अपि संशये अमुना अन्नेन आत्तेन किं तृप्ति यास्यामि ॥ 22 ॥ भाषांतर अर्थः-माटे तेथी ज्यारे हुं तृप्त थयो नथी, तो आजे दिवसनो पण संदेह होवाथी आ आहार लेइने हुं केम तृप्ति पामी शकीश? हा ॥ 3 ॥ इत्युदीर्य तपोवीर्यवयों धैर्यधुरन्धरः । स यावल्लीयते ध्याने शुद्धश्रद्धानमानसः ॥ 23 ॥ न तावदनसां राजी न च राजीवबान्धवः । किंतु व्यलोकि मुनिना यथावस्था निशीथिनी ॥24॥युग्म्ण्. ___अन्वयः-इति उदीर्य तपः वीर्य वर्यः, धैर्य धुरंधरः, शुद्ध श्रद्धान मानसः सः यावत् ध्याने लीयते ॥ 23 ॥ तावत् अनसा राजीन, च राजीव बांधवः न, किंतु मुनिना यथावस्था निशीथिनी व्यलोकि. ॥ 24 ॥ युग्मं ॥ अर्थः-एम कहीने तपना वीर्यथी उत्तम, तथा धैर्यवडे अग्रेसर, अने निर्मल श्रद्धायुक्त हृदय वाळा ते संवरमुनि जेवामां ध्यानमा लीन थाय छे, ॥ 93 ॥ तेवामा (त्यां) ते गाडीओनी श्रेणि नहोती, अने सूर्य पण अदृश्य थै गयो, परंतु ते मुनिए यथास्थितपणे मध्यरात्रि जोइ. ॥ 24 ॥ _तदैव दैवते मार्गे दूरं दुन्दुभयोऽनदन् । शुद्धगन्धोदकैमिश्राः प्रसनुः पुष्पवृष्टयः ॥ 25 ॥ अन्वयः-तदा एव दैवते मार्गे दूरं दुंदुभयः अनदन, शुद्ध गंध उदकैः मिश्राः पुष्पवृष्टयः प्रसनु: ॥ 25 / / अर्थः-(वळी) तेज वखते आकाशमां दूरथी दिव्य वाजित्रो वागवां लाग्यो, तथा निर्मल सुगंधि जलथी मिश्र थयेली पुष्पोनी झआ534545 Page #40 -------------------------------------------------------------------------- ________________ सान्वय भाषांतर ॥ 38 ॥ संवरमुनि वृष्टिओ पडवा लागी. ॥ 25 ॥ चरित्रं * लीलाचलज्झलत्कारतारमाणिक्यकुण्डलः । आस्येन्दुस्यन्दिपीयूषबिन्दुसुन्दरहारभृत् ॥ 26 ॥ मोलिन्यस्तकरद्वन्द्वद्विगुणीकृतशेखरः । एनमेनश्छिदं कश्चिदमरो मुनिमानमत् ॥ 27 ॥युग्म्म्॥ ॥ 38 ॥ ____ अन्वयः-लीला चलत् झलत्कार तार माणिक्य कुंडलः, आस्य इंदु स्यंदि पीयूष बिंदु सुंदर हारभृत् ॥ 26 ॥ मौलि न्यस्त कर द्वंद्व द्विगुणीकृत शेखरः कश्चित् अमरः एनं एनः छिदं मुनि आनमत्. ॥ 27 / / युग्मं ॥ अर्थः-खभावथी चपल अने चळकाटवाळा मनोहर माणिक्यना कुंडलोवाळो, तथा मुखरूपी चंद्रमाथी झरता अमृतना बिंदु. ओथी मनोहर थयेला हारने धारण करनारो, ॥ 26 ॥ अने मस्तकपर धारण करेला बन्ने हाथोबडे बेवडा करेला मुकुटवाळो, एवो । कोइक देव आ पापोने विनाश करनारा मुनिराजने (आवी) नम्यो. ॥ 27 ॥ युग्मं ॥ प्रभो जय जय प्रौढज्ञानशुद्धतपोनिधे । यस्त्वं मयापि दुष्टेन सत्त्वं न त्याजितः क्वचित् ॥ 28 ॥ अन्वयः-दुष्टेन अपि मया यः क्वचित् सत्त्वं न त्याजितः, (हे) प्रभो! (हे) प्रौढ ज्ञान शुद्ध तपः निधे! त्वं जय जय ? अर्थः-(तथा कहेवा लाग्यो के ) दुष्ट एवो पण हुं जेमनु क्यांय पण सत्त्व तजावी शक्यो नही, एवा हे भगवन् ! तथा हे वि. | शाल ज्ञानयुक्त निर्मल तपना भंडारसरखा! एवा तमो जय पामो? जय पामो? ॥ 28 ॥ 40640XOSHAWISHI ASSES Page #41 -------------------------------------------------------------------------- ________________ संवरमुनि । चरित्रं सान्वय भाषांतर KERESSADESAISIR SEASOS सुधर्मायां सुधर्मात्मा निविष्टो हृष्टमानसः । कदाप्यकस्मात्पुलकी न्यधान्मूर्ध्नि हरिः करौ ॥ 29 ॥ अन्वयः-कदापि सुधर्मायां निविष्टः, सुधर्मात्मा, हृष्ट मानसः हरिः अकस्मात् पुलकी करों मृध्नेइ न्यधात् । / 29 / / अर्थः-एक दिवसे सुधर्मासभामा बेठेला, उत्तम धर्ममय आत्मावाळा, तथा आनंदित हृदयवाळा, एवा इंद्रे अचानक रोमांचित थैने (पोताना) चन्ने हाथ मस्तकपर धारण कर्या. / / 29 ॥ तव कौतस्कुतः स्वामिन्नद्य हर्षोऽयमीदृशः । इति पृष्टोऽम्बराख्येन सुरेण युपति गौ ॥ 30 ॥ अन्वयः-(हे) स्वामिन ! अध तव अयं ईदृशः हर्षः कौतस्कुतः ? इति अंबर आख्येन सुरेण पृष्टः ग्रुपतिः जगौ. ॥ 30 ॥ अर्थ:-हे स्वामी ! आजे आपने आ आवडोबधो हर्ष शानो थयो छे? एम अंबरनामना देवे पूछवाथी इन्द्रे कयु के, / / 60 ॥ किं कोऽप्यस्ति तपःपात्रं धरित्रीपीठपावनः । इत्यद्य भरतक्षेत्रे हृन्नेत्रेण गतं मया ॥ 31 ॥ अन्वव:-कि धरित्री पीठ पावनः कः अपि तपःपात्रं अस्ति? इति अद्य वद नेत्रेण मया भरतक्षेत्रे गतं ॥ 31 ॥ अर्थः-शुं पृथ्वीतलने पवित्र करनारा एवा कोइ पण महातपस्वी मुनि विद्यमान छे'? एम विचारी हुं हृदयरूपी नेत्रबडे भरतक्षे. त्रमा गयो, (अर्थात् ज्ञानचक्षुवडे में भरतक्षेत्रमा निरीक्षण कयु.) / / 31 ॥ | मुनीन्दुः संवरो नाम तत्र भूखण्डभूषणम् । अदर्शि तपसां राशिस्तिग्मांशुरिव तेजसाम् ॥ 32 ॥ Page #42 -------------------------------------------------------------------------- ________________ सान्वय संवरमुनि । चरित्रं भाषांतर ॥ 40 ॥ ॥ 40 // अन्वयः-तत्र तेजसा राशिः, भूखंड भूषणं तिग्मांशुः इव तपसां राशिः संवरो नाम मुनींदुः अदर्शि. ॥ 32 ॥ अर्थः-त्यां तेजना समूहरूप, अने भूमंडलना अलंकाररूप सूर्य सरखा, तपना समूहवाळा संवरनामना मुनिचंद्रने में जोया. तस्य विश्वैकवन्द्यस्य दाढयं तपसि दुष्करे । पश्यतो मे मुदावेशः सर्वक्लेशहरोऽभवत् ॥ 33 ॥ अन्वयः-विश्व एक वंद्यस्य तस्य दुष्करे तपसि दाढय पश्यतः मे सर्व क्लेश हरः मुद् आवेशः अभवत् . ॥ 33 ॥ अर्थः-जगतने एक पूजवा लायक एवा ते मुनिराजनुं दुष्कर तपमां पण निश्चलपणुं जोता एवा मने सर्व क्लेशोने हरनारो हर्षनो उभरो आव्यो . ॥ 3 ॥ केनापि चाल्यते नायं सत्त्वात्तत्त्वविदां वरः । इत्युत्कर्षेण हर्षस्य मयास्य प्रणतिः कृता ॥ 34 ॥ ____ अन्वयः-तत्त्वविदां वरः अयं केन अपि न चाल्यते, इति हर्षस्य उत्कर्षेण मया अस्य प्रणतिः कृता. ॥ 34 ॥ अर्थः-तत्वज्ञानीओमा श्रेष्ठ एवा आ मुनि कोइथी पण चलायमान थै शके तेम नथी, एम विचारतां हर्षना उभराथी में तेमने नमस्कार कर्यो. ॥ 34 ॥ सोऽथ क्रुधाभ्यधादिन्द्रमिन्द्रसामानिकः सुरः । मत्यों न चाल्यते सत्त्वादेषा भाषा मृषा तव ॥ 35 ॥ ____ अन्वयः-अथ इंद्रसामानिकः सः सुरः क्रुधा अभ्यधात्, मत्यः सत्त्वात् न चाल्यते, एषा तव भाषा मृषाः ॥ 35 ॥ अर्थः-पछी इंद्रसामानिक एवो ते अंबरदेव क्रोधथी बोल्यो के, मनुष्यने ( तेना) सत्त्वथी चलायमान न करी शकाय, ए Page #43 -------------------------------------------------------------------------- ________________ संवरमुनि चरित्रं ॥ 41 ॥ तमारुं वचन जूटुं छे. ॥ 35 ॥ स्वेच्छया स्वाम्यतः स्वामी वदन्केनेह वार्यते । तं षण्मासान्तरे सत्त्वभ्रष्टं स्पष्टं करोम्यहम् ॥ 36 ॥ अन्वयः - स्वाम्यतः स्वेच्छया वदन् स्वामी इह केन वार्यते ? अहं तं षण्मासांतरे स्पष्टं सखभ्रष्टं करोमि ॥ 36 ॥ अर्थ :- ( पोताना ) उपरीपणाथी पोतानी मरजीमुजब बोलता एवा मालीकने अहीं कोण अटकावी शके ? ( परंतु ) हुं ते मुनिने छ मासनी अंदर प्रगटपणे प्रतिज्ञाभंग करनारो छु. ॥ 36 ॥ असाविति प्रतिज्ञाय सत्त्वभङ्गाय तेऽचलत् । मुहुर्मुहुर्महेन्द्रेण वार्यमाणोऽपि मूढधीः ॥ 37 ॥ अन्वयः - इति प्रतिज्ञाय मूढधीः असौ महेंद्रेण मुहुः मुहुः वार्यमाणः अपि ते सत्र मंगाय अचलत्. ॥ 37 ॥ अर्थ : - एरीतनी प्रतिज्ञा करीने मूर्खबुद्धिवाळो ते अंबरदेव इन्द्रे वारंवार निवार्या छतां पण तमारो नियमभंग करवामाटे चाल्यो, स्वपुण्यनिवस्येव स भिक्षाग्रहणेषु ते । प्रत्यूहव्यूहमत्युग्रं धिक् षण्मासावधिं व्यधात् ॥ 38 ॥ अन्वयः - धिक्, सः स्व पुण्य निहवस्य इव ते भिक्षा ग्रहणेषु षण्मासावधिं अत्युग्रं प्रत्यूहव्यूहं व्यधात् ॥ 38 ॥ अर्थ:-धिकार छे ! के तेणे पोताना पुण्योना समूहनीपेठे, तमोने भिक्षा लेवामां छ माससुधी अति प्रचंड विघ्नोनो समूह कर्यो. निशि पापेन तेनेह तेने मायामयो रविः । सभोज्यजनसंघट्टा शकटानां घटा पुनः ॥ 39 ॥ अन्वयः - तेन पापेन इह निशि मायामयः रविः, पुनः सभोज्य जन संघट्टा शकटानां घटा तेने. / / 39 / / सान्वय भाषांतर ॥ 41 ॥ Page #44 -------------------------------------------------------------------------- ________________ सान्वय भाषांतर ॥ 42 ॥ संवरमुनि ॥ अर्थः-(वळी) ते पापी देवे अहीं रात्रिए कपटमय सूर्य, तथा भोजन करता मनुष्योना समूहवाळी गाडीओनी श्रेणि विस्तारी हती. ॥ 30 ॥ चरित्रं । महाकपटनाटयेन नानेनाप्यसि चालितः । यद्वा संसारनाटयेनाचालितः केन चाल्यते ॥ 40 ॥ . ॥ 42 // अन्वयः-अनेन महाकपट नाटयेन अपि चालितः न असि, यद्वा संसार नाटयेन अचालितः केन चाल्य ते. ॥ 40 ॥ अर्थः-(e रीतना ) ते कपट नाटकथी पण तमो चलायमान थया नही, अथवा संसारना नाटकथी (पण ) अचल रहेलाने कोण चलावी शके? ॥ 40 ॥ तन्मुने पापिना येन विरुद्धमिति ते कृतम् । स एवास्मि प्रभो विश्वमपराधं क्षमस्व मे ॥ 41 ॥ अन्वयः-(हे) मुने! येन पापिना ते इति विरुद्धं कृतं, सः एव अस्मि, तत् (हे) प्रभो! मे विश्वं अपराधं क्षमस्व ॥ 41 ॥ & अर्थः-हे मुनिराज ! जे पापीए आपमते आरीते विरुद्ध आचरण कयु छे, तेज आ हु~ छु. माटे हे भगवन् ! मारा सघळा अप राधनी आप क्षमा करो? ॥ 41 ॥ इत्युक्त्वा दुःखहर्षाश्रुमिश्रदृष्टिरयं सुरः । बहुस्तुतिमहानादः पादयोरपतन्मुनेः ॥ 42 ॥ अन्वयः-इति उक्त्वा दुःख हर्ष अश्रु मिश्र दृष्टिः, बहु स्तुति महानादः अयं सुरः मुनेः पादयोः अपतत् ॥ 42 ॥ अर्थः-एम कहीने दुःख तथा हर्षना आंसुओथी भरेली आंखोवाळो, तथा घणी stutionA महान स्वरवाळो ते देव ते मुनिना KAASPARRIA Page #45 -------------------------------------------------------------------------- ________________ संवरमुनि चरित्र । / 43 / / चरणोमां पड्यो. ॥ 42 ॥ अथात्तधर्मलाभोक्तिर्यतिर्नतिपरं सुरम् । तमुवाच विचाराब्धिचञ्चच्चन्द्रिकया गिरा ॥ 43 ॥ अन्वयः - अथ आत्त धर्म लाभ उक्तिः यतिः विचार अब्धि चंचत् चंद्रिकया गिरा नतिपरं तं सुरं उवाच ॥ 43 ॥ अर्थः- पछी कहेल छे धर्मलाभनुं वचन जेणे एवा ते संवरमुनिराज विचाररूप समुद्रप्रते चळकती चांदनीसरखी वाणीवडे नमता एवा ते देवने कहेवा लाग्या के, ॥ 43 ॥ आरि कृतिन्नुपकृतिः कृता । तव साहाय्यमाहात्म्याद्यदुः कर्म क्षितं मया ॥ 44 ॥ तु अन्वयः - ( है ) कृतिन् ! त्वया न अपराद्धं, किंतु उपकृतिः कृता, तव साहाय्य माहात्म्यात् मया दुःकर्म क्षितं ॥ 44 ॥ अर्थ :- हे चतुर देव! तें अपराध कर्यो नथी, परंतु उपकारज कर्यो छे, तारी मददना प्रभावथी में (मारां) दुष्कर्मोनो नाश कर्यो छे. अपराधस्त्वया हन्त क्षन्तव्यः किं तु मामकः । यत्तवैवं बभृवाहं दुःकर्मार्जनकारणम् ॥ 45 ॥ अन्वयः - किंतु हंत! त्वया मामकः अपराधः क्षंतव्यः, यत् अहं एवं तव दुःकर्म अर्जन कारणं बभूव ॥ 45 ॥ अर्थः- परंतु अरेरे! तारे मारा अपराधनी क्षमा करवी, केमके हुं आवी रीते तने दुष्कर्मो उपार्जन करवाना कारणरूप थै पड्यो एवं निश्छद्मनोर्धर्मसंलापं तन्वतोस्तयोः उदयाचलचूलायां चण्डरोचिररोचत ॥ 46 ॥ अन्वयः - एवं निश्छ्मनोः तयोः धर्म संलापं तन्वतो: उदय अचल चूकायां चंडरोचिः अरोचत । / 46 / / सान्वय भाषांतर । / 43 / / Page #46 -------------------------------------------------------------------------- ________________ संवरमुनि । अर्थ:-रीते कपटरहित तेओ बन्ने धर्मसंबंधि वातो करता हता, एवामा उदयाचलना शिखरपर सूर्य चळकवा लाग्यो. ॥ 46 ॥ ॥ सान्वय । एनं मुनिं विनम्याथ विबुधोऽयं तिरोदधे । ईर्यासमितिसंचारचारुर्मुनिरथाचलत् ॥ 7 ॥ चरित्रं भाषांतर अन्वयः-अथ एनं मुनि विनम्य अयं विबुधः तिरोदधे, अथ ईर्यासमिति संचार चारुः मुनिः अचलत् ॥ 47 ॥ ॥ 44 // 18] अर्थः-पछी ते मुनिराजने नमीने ते देव अदृश्य थयो, तथा ईर्यासमितिपूर्वक विहार करवामां कुशल एवा ते मुनिराज पण ॥ 44 ॥ | विहार करवा लाग्या. ॥ 47 ॥ | स्वापराधानुतापेन तं मुनीन्द्रमनिद्रधीः । असेवत धृतान्तर्धिः स्वर्धामा शुद्धभावनः ॥ 48 ॥ अन्वय:-अनिद्रधीः, शुद्ध भावनः स्वर्धामा स्व अपराध अनुतापेन धृत अंतधिः तं मुनींद्र असेवत. ॥ 48 ॥ अर्थः-महान बुद्धिवाळो, तथा निर्मल भावनावाळो ते देव पोताना अपराधना पश्चात्तापपूर्वक अदृश्य रहीने ते मुनिराजनी सेवा करवा लाग्यो. ॥ 48 / / | स मुनिर्भुवि शुद्धायां यत्र यत्र ददो पदम् । तां तां स चक्रे प्रागेव देवोऽकण्टककर्कराम् ॥ 49 ॥ | अन्वयः-सः मुनिः यत्र यत्र शुद्धायां भुवि पदं ददौ, तां तां प्राग् एव सः देवः अकंटक कर्करां चक्रे. अर्थः-ते मुनिराज जे जे शुद्ध भूमिपर पग देता हता, ते ते भूमिने प्रथमयीज ते देव कांटाओ तथा कांकराओथी रहित करवा लाग्यो. ॥ 46 ॥ UCARRIAGAWRACK NAGORAKASGARIES Page #47 -------------------------------------------------------------------------- ________________ संवरमुनि सान्वय चरित्रं भाषांतरः ॥ 45 ॥ अमायिनः समायान्तं मुनिमुख्यस्य संमुखम् । हिंस्र प्राणभृतां वारं स दूरेण न्यवारयत् ॥ 50 ॥ ___ अन्वयः--अमायिनः मुनिमुख्यस्य संमुखं समायांतं हिंदं माणभृतां वारं सः रेण न्यवारयत् ॥ 50 ॥ ___ अर्थः-(ते) निष्कपटी मुनिराजनी सन्मुख आवता हिंसक प्राणीओना समूहने ते देव दूरथीज अटकावी राखवा लाग्यो. घमें समीरणीभृय छत्रीभूयोष्णदीधितौ । शिशिरीभूय तप्तोव्यां सांनिध्यं स व्यधान्मुनेः ॥ 51 ॥ __ अन्वयः-सः धर्म समीरीभूय, उष्ण दीधितौ छत्रीभूय, तप्त ऊया शिशिरीभूय, मुनेः सांनिध्यं व्यधात्. ॥ 51 ॥ अर्थः-(वळी) ते देव गरमीवखते पवनरूपे थैने, सूर्यना तापवखते छत्ररूप थैने, तथा तपेली जमीनपर शीतल थैने ते मुनिराजनी सेवा करवा लाग्यो. ॥ 11 ॥ एवं स विहरन्नाप ग्रामं रामपुराभिधम् । यावत्तावदलंचके नभोगर्भ नभोमणिः ॥ 52 ॥ ___ अन्वयः-एवं विहरन् यावत् सः रामपुर अभिधं ग्रामं आप, तावत् नभोगर्भ नभोमणिः अलंचके. ॥ 52 ॥ | अर्थः-एरीते विहार करता जेवामां ते मुनिराज रामपुरनामना गाममा आव्या, तेवामा आकाशमंडलने सूर्य शोभावत्रा लाग्यो. | कुटुम्बिनो धनाख्यस्य धन्या नाम कुटुम्बिनी । त्याज्येनान्नेन दग्धेन तं मुनि प्रत्यलाभयत् ॥ 53 ॥ अन्वयः--धनाख्यस्य कुटुंबिनः धन्या नाम कुटुंबिनी त्याज्येन दग्धेन अन्नेन तं मुनि प्रत्यलाभयत्. / / 53 ॥ अर्थ:-(त्या) धननामना कुटुंबिनी धन्या नामनी कुटुंबिनीए फेंकी देवाना बळेला आहारवडे ते मुनिराजने प्रतिलाभ्या. ॥ 53 ॥ Page #48 -------------------------------------------------------------------------- ________________ संवरमुनि सान्वय चरित्रं है भाषांतर ॥ 46 ॥ CASCARSAGACANCATEGORIES __ अहो दानमहो दानमिति जल्पन्नसौ तदा । चकार सुमनोवृष्टीरम्बरादम्बरः सुर्ः॥ 54 ॥ अन्वयः-तदा अहो ! दानं ! अहो! दानं ! इति जल्पन असौ अंबरः सुरः अंबरात् सुमनः वृष्टीः चकार. ॥ 54 ॥ . अर्थः-ते वखते अहो ! दान ! अहो ! दान ! एम बोलता ते अंबरदेवे आकाशमाथी पुष्पवृष्टि करी. ॥ 54 / / एवं पदे पदे तन्यमानधर्मप्रभावनः । तपोऽस्त्रधारया कर्म प्रहरन्व्यहरन्मुनिः ॥ 55 ॥ अन्वयः-एवं पदे पदे तन्यमान धर्म प्रभावनः मुनिः तपः अस्त्र धारया कर्म प्रहरन् व्यहरत. ॥ 55 ॥ अर्थः-एवीरीते पगले पगले धर्मनी प्रभावना करता एवा ते मुनिराज तपरूपी शस्त्रनी धाराथी कर्मोने विदारताथका विच. रखा लाग्या. ॥ 55 ॥ अथायमायुषः शेषे विहितानशनः कृती । सशुचा तेन देवेन सेव्यमानपदाम्बुजः ॥ 56 ॥ स्मृत्वा प्न्य्च्न्म्स्कारान्पाद्पोप्ग्म्स्थितिः। शुद्धध्यानरसोल्लासलयसंलीनमानसः ॥ 57 ॥ आसन्नमुक्तिसौख्यौघनिष्यन्दैरिव पूरितम् । सर्वार्थसिद्धनामानं विमानं मुनिरासदत् ॥ 58 ॥ अन्वयः-अथ आयुषः शेषे विहित अनशनः, कृती, सशुचा तेन देवेन सेव्यमान पद अंबुजः, ॥ 56 ॥ पंच नमस्कारान् । 2 smRAvara पादपोपगम स्थितिः, शुद्ध ध्यान रस उल्लास लय संलीन मानसः ॥ 57 ॥ मुनिः आसन्न मुक्ति सौख्य ओघ निष्यंदैः KARARLARISOSTO SEE Page #49 -------------------------------------------------------------------------- ________________ ऊ सान्वय संवरमुनि चरित्रं भाषांतर ॥ 47 ॥ ॥ 47 // पूरित इव सर्वार्थ सिद्धि नामानं विमानं आसदतः ॥ 58 ॥ त्रिभिर्विशेषकं । / अर्थः-पछी आयुने छेडे करेल छे अनशन जेमणे एवा, कृतार्थ थयेला, अने दिलगिर थता एवा ते अंबरदेववडे सेवाता चरणकमलोवाळा, ॥ 56 ॥ तथा पंचपरमेष्टिना नमस्कारोन स्मरण करीने (वृक्षनीपेठे) पादपोपगमन आसने स्थिर रहेला, तथा निमल ध्यानरसना आनंदमा लयलीन थयेला हृदयवाळा, ॥ 57 ॥ ते संवरमुनिराज, नजदीक रहेली मुक्तिना सुखोना समूहना झरणाओथी जाणे भरेलं होय नही! एवा सर्वार्थसिद्धि नामना विमानमा पहोंच्या. ॥ 58 ॥ त्रिभिर्विशेषकं । / तथ्यां तदित्थमाकर्ण्य संवरस्य मुनेः कथाम् । कर्ममर्मभिदेऽमुष्मै यतध्वं तपसे जनाः ॥ 59 ॥ अन्वयः-तत् (हे) जनाः ! इत्थं संवरस्य मुनेः तथ्यां कथां आकर्ण्य कर्म मर्म भिदे अमुष्मै तपसे यतचं ॥ 79 / / | अर्थः-माटे हे लोको! ए रीतनी ते संवरमुनिराजनी सत्य कथा sAMbhaLIne karmonA marmone भेदनारो एवो आ तप करवामाटे (तमो) यत्न करो? ॥ 50 ॥ ॥ इति तपश्चरणे संवरमुनीश्वरकथा ॥ | इति तपःफल महात्म्योपदर्शने संवरमुनिचरित्रं समाप्तं. आ चरित्र श्रीवर्धमासूरिविरचित श्रीवासुपूज्य- | चरित्रनामना महाकाव्यमांथी स्वपरना श्रेय माटे ओधारीने तेना अन्वय तथा गुजरातीभाषांतर सहित । पंडित श्रावक होरालाल हंसराजे पोताना श्रीजैनभास्करोदय छापखानामां छापी प्रसिद्ध कई che. ॥ 3 NGAROGARORAKNE Page #50 -------------------------------------------------------------------------- ________________ 0918121313281018CIBIBB21212121819 (c) weeeeeeeeeeeeeee Il gra TTHAERE ATA seleleBISISISISISISeleisela o Selpi81818212121212121212121212121210